SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ 12 Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) श्रीजामविजयनामकं महाकाव्यं प्रारिप्सुः कविः प्रारिप्सितप्रतिबंधकदुरितदूरीकरणं रघुपतिजनकतनया पाणिग्रहणमहोत्सवस्मरणरूपं कृतं मंगलं शिक्षार्थमुपनिबध्नाति। करकिशलयेति । करः पाणिः किशलयं पल्लवमिवेति करकिशलयं । उपमितं व्याघ्रति समासः । तस्य मदनसौंदर्यमदमंदीकरणं भगवदपघनसंस्थानमवलोकयंत्याः सीतायाः शृगाररसानुकूल्येन प्रादुर्भूतात्सात्विकभावाज्जायमानो यः कंपस्तेनां दोलयत इत्येवं शीलं करकिशलयकंपादोलि । बहुलमेतद्दर्शन मिति वचनाददंतेषु अांदोलदोलने इति धातुर्द्रष्टव्यः । तथा च बोपदेवः । अांदोलतकदोलन इति । सुप्यजातौरिणनिस्ताछील्य इति णिनिः । मंगलेभ्यः पाणिग्रहणादिभ्यो हितं मंमल्यं तच्च तन्माल्यं च मंगल्यमाल्यं । मधूकदूर्वा कुसुमादिरचितं दाम । मम करकंपादिदर्शनेन भगवता मम भावविकारोऽनुमित इति ज्ञानसहचारिण्या कुमारीस्वभावसुलभया लज्जया नतं नम्री भूतमास्यं वक्त्रं यत्र संजनक्रियायां तन्नतास्यं यथा तथा । अस्यंते क्षिप्यंते वर्णा अनेनेति प्रास्यम् । CLOSING: ..............."श्रीकंठनामाद्विजोब्राह्मणः यस्य समीप इत्यपेक्ष्यते । प्रास्ते संनिविष्टोस्ति एतेन धार्मिकसमाजसेवित्वमुक्त । एवं गुणो यः सशत्रुशल्यः । नृपः कुर्वद्रूपनृपतित्वयुक्तः । जगति पृथिव्यां चिरायुरस्तु । चिरं आयुर्जीवितसमयोऽस्यस तथा । अस्तु भूयात् । परिकरोऽलंकारः ॥ १०७ । जीया इति । हे श्रीयुत् शत्रुशल्य । सहेतुकमेतदामंत्रितं। त्वंजीयाः। श्रियायुक्तः सन् शत्रश्च दमयन् सर्वोत्कर्षणत्तिष्ठा: । भव: संसारसत्तास्ति श्रेयः शंकरजन्मस्वितिविश्वोक्तः भवतस्तव भवः श्रेयो भूयात् । किमर्थं । भूतये सर्वलोकस्येति शेषो गम्यते । जनतायाः संसदे। भूतिर्मातंगशृंगारे जातो भस्मनि संपदीति विश्वः । तथा सर्वे च ते विपक्षाः । शत्रवश्च सर्वविपक्षास्तेषां मूर्द्धनस्तेषु सर्वविपक्षमूर्द्धषु सुपदमंह्निधेयाः प्रारोप्याः। तथा तयोऽज्ञानं व्यामोहं सद्यस्तत्प्रादुर्भाव ससमसमये एव हेयाः परित्यज्याः । जिजये। भूसत्तायां.... ....................पोषणयोः तुहाकत्यागे एभ्य आशीलिङो मध्यमप्रथममध्यमाः । तथा मित्रेछां प्रात्मीयाशां परिपूरयेः सर्वथा पूर्णां कुर्याः । तथा दारिद्रय दावानलं। अर्थिनां दुर्गतिरूपं स्वमेव प्रज्वलितं ज्वलनं प्रशमयेः वितरणवारिवर्षेः प्रकर्षेण पुनः संधुक्षणाशंककलंकानाकलितं यथा तथा निर्वारयेः । तथा श्रीरामम् । जनकतनयानयनमरीचिचंचरीकारामाभिराममुखारविदं दशरथानंदं मुकुदं परिचिंतयेः। परितस्तद्भावं भावयेः। तथा वसुमती
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy