SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVI ( Appendix ) इदं रम्योमुहुर्विदुरुद्यस्वतः साधुना । श्रीयते सूनुनाकारी तत्छूना विश्वमातुः ॥३०॥ इति श्री रामकृष्णकविना विरचिते श्रीपद्यपुष्पाञ्जलि संपूर्ण शुभमस्तु ॥ कल्याणमस्तु लेखकपाठकयोः ॥ श्री॥ COLOPHONIC: Post-colophonic: लिखते मथेन हरिचंदवासी रूपनगरमध्ये । मिती ।बासोज वदि ३०॥ 2215/35179 तन्त्रसार OPENING : श्रीगणेशाय नमः । नत्वा कृष्णपदद्वंद्वं ब्रह्मादिसुरवंदितं । गुरूंच ज्ञानदातारं कृष्णानंदेन धीमता ।। तत्र ग्रन्थे गताद्वाक्यान्नानार्थ प्रतिपादित्व सौकथिं च संक्षेपात्तत्तसारः प्रतन्यते उच्यते प्रथमं तत्र लक्षणं गूरूशिष्ययोः । शांतोदात्तः कुलीनश्च विनीतः शुद्धवेषमान् । शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् ॥ माश्रमी ध्याननिष्ठश्च मंत्रतंत्रविशारदः । निग्रहानुग्रहे सक्तो गुरुरित्यभिधीयते ॥ इति गुरुलक्षणम् । शांतोविनीतः युद्धात्मा श्रद्धावान् धारणाक्षमः । समर्थश्च कुलीनश्च प्राज्ञः सच्चरितो यती ।। एवमादिगुणयुक्तः शिष्यो भवति नान्यथा । गुरुता शिष्यता बापि तयोर्वत्सरवासतः ।। तथाचोक्त सारसंग्रहे-सद्गुरुः स्वाश्रितं शिष्यं वर्षमेकं प्रतीक्ष । CLOSING : तथोत्तरतंत्रे। निवेश्य तूलिकामध्ये नानापुष्पसुगंधिना। चंदनागुरुक'रकाश्मीरकुकुमादिभिः ।।
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy