SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ 8 Rajasthan Oriental Research Institute, Jodhpur. ( Jodhpur- Collection ) COLOPHONIC : OPENING : CLOSING : सत्कृति बालदिवाकरविवं सज्जनमानस राजसरोजं । संविकसेदभिपश्यदवश्यं, त्रस्यति दुर्जनहृत्कुमुदं तत् ॥२॥ यावद्भूमिमुदित्व रद्य तिमरिणश्रेणिस्फुरन्मूर्द्ध सु, स्फारस्फारपयोधिकानन गिरिव्रातोल्लसत्सत्फलां । धत्ते शेष इहाकराद्भूतवचः स्वस्थीकृता शेषगीस्तावच्छांतनवी सतामुदयतु श्रीचंडिकादीपिका ॥३॥ इति श्रीमहाराजाधिराज तोमरान्वयश्रीमदुद्धरणात्मजा श्रीशंतनु चक्रवर्तिविरचितायां शांतनव्यां चंडिका माहात्म्यटीकायां राजावैश्य वरप्रदान विध्युपलक्षितस्त्रयोदशोध्यायः ॥ १३॥ समाप्तेदं चंडिकाभाष्यम् ।। श्री भगवत्यै नमः ।। संवत् १९३० माघ प्र २६ शुक्रवारे पोथी लिखी । ॐ श्रीविक्रमार्क गतवत्सर शून्य रामांकोर्वीमिते मकरराशिगते च सूर्ये षड्विंश अंशतः इदं कमलाक्षि नामा देव्यास्तु पुस्तकमलेखयमित्यनल्पं । श्री राम । 2053 / 37330 पद्यपुष्पाञ्जलिस्तोत्र श्री गणेशाय नमः । अथ पद्यपुष्पाञ्जलिस्तोत्रं लिख्यते । भगवती भगवत्पदपंकजं भ्रमरभूतसुरासुरसेवितं । सुजनमानसहंसपरिष्कृतं कमलयामलया निभृतं भजे ||१|| तावुभावपि वंदेऽहं विघ्नेशं कुलदेवन (तम्) | नरौ नागाननस्तेको नरसिंहो नरोपरः ||२|| हरिगुरुपदपद्मं पद्मं ऽनुरागा दधिगतपविभागे संनिधायादरेण । तदनुवरिकरोमि प्रीतये भक्तिभाज: भगवति पदपद्म पद्यपुष्पांजलि ते ॥३॥ रमयति किलमषं तेषु चित्तं नराणामवरजयिवतस्माद्रामकृष्णकवीनां । प्रकृतसुकृतरम्य रम्यपद्येकहम्यं स्तवनमवनहेतोः प्रीतये विश्वपातुः ॥ २९॥
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy