SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 10 OPENING: Rajasthan Oriental Research Institute, Jodhpur. ( Jodhpur - Collection ) COLOPHONIC : निवेश्याथ पूजयेत्कुलनायिकाम् । समाकीर्ण तती भूतशुद्धादिकं विधाय तत्तत्कुलांगन्यासं कुर्यात् तद्यथा अंगन्यासी करन्यासौ प्राणायामं ततः परम् । विधाममातृकान्यासं कुलांगेऽपि प्रविन्यसेत् ॥ ततः पंचमकारमानीय ॥ शोधयेत् ॥ तत्र सुधायाशोधनं ॥ एकमेव परंब्रह्म स्थूलसूक्ष्ममयं ध्रुवं । कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहं ॥ सूर्यमंडल संभू वरुणालयसंभवे । श्रमाबीजमये देवि शुक्रशापाद्विमुच्यताम् ॥ 60060 वेदानां प्रणवबीजं ब्रह्मानंदमयं यदि । तेन सत्येन देवेशि ब्रह्महत्यां व्यपोहतु || ............................ श्रीगणेशाय नमः | 2225/36856 रामार्चादर्पण गुरुदेवात्मना सविद्यात्मविशारदः । भावयन् स्थिरधीस्तत्र पात्रासादनमारभेत् ॥ १॥ ततः स्ववामाग्रे वहन्नाडीस्थमत्स्य मुद्रयागंधोदकेन त्रिकोणषट्कोण वृत्तचतुरस्रात्मकं विरच्य तत्र कामकलामालिख्य शंखमुद्रयावष्टभ्य तत्र त्रिकूस्त्रिकोणं द्विरावृत्याषट्कोणं चतुरस्र ॐ जापू (पूजा) कामपीठांश्च संपूज्य कलशाधार मंडलाय नमः इति मंडलं संपूज्य तत्रास्त्रप्रक्षालितमाधारं संस्थाप्य तत्र मंदशकलाव्याप्तर्वाह्नमंडलाय नमः इति आधारे पुष्पं दत्वा "पूजयेत् । इति श्री नित्यानंदनाथचरणकमलद्वंद्वातेवासिनात्मानंदेन विरचिते श्रीरा मार्चादपणे नित्यनैमित्तिककाम्ययजनकवचसहस्रनामस्तोत्रांत विवरणं नामद्वितीयं बिबं परिपूर्ण || शुभं || श्रीरस्तु || कल्याणमस्तुः ॥
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy