SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) CLOSING: COLOPHONIC:. OPENING: ततोतिपाते समये कालस्य भ्रांतिरूपिणि । योमी सुप्तोत्थित इव प्रबोधं याति बोधितः ॥४७॥ एवं सिद्धो भवेद्योगी वंचयित्वा विधानतः । कालं कलितसंसारं पौरुषेणाद्भुतेन हि ॥४८॥ ततस्त्रिभुवने योगी विचरत्येक एव सः । पश्यन्संसारवैचित्यं स्वेच्छया निरहंकृतिः ॥४९।। इति श्रीकुलग्राम चिरस्थायि गिरिधरमिश्रोधृते योगमार्तण्डे कालवचनं ।। समाप्तोऽयं योगमार्तण्ड || लिखितं गुरूजी शिवनाथेन || मितीभाद्रपदकृष्णा ५ भृगौसंवत् १८६८ ॥ 1739/34774 भक्तमाला एतानि सुशुभांकानि धत्ते पपाधवः सदा ॥ सच्चिदाशाननाशाय स्वानुकूलः सुहृद्धरिः ॥१३॥ पारक्तपादतलकस्तिलको जगतां विभुः ॥ सदकः भक्तहृदयं पावयन्नधितिष्ठति ॥१४॥ अंकुशांबुजदंभोलि जवकेतुदरस्तथा । चक्रोजंबुफलं चैव स्वस्तिकं शक्रकामुकं॥ घटस्तथा चंद्रश्च षट्कोणशफरी तथा । ऊर्ध्वरेखाष्टकोणश्चेमानिचिन्हानिपादयोः ॥१५॥ प्रासीदसंगतापूर्व कृष्णानन्देन संगता। पुनश्च शोयामास भक्तमाला सुखाप्त(ये) ॥ खे मुनी भुवनाद्धं द्वागते विक्रमवत्सरे । कृतेयं भक्तमालाख्या माघभवदिने मिते ॥ इति श्री भक्तमालाया समाप्तः । ग्रन्थकर्ता भवेत् व्यासः लेखको गणनायकः । तस्यैव चलिताबुद्धिः मनुष्याणां च का कथा । यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया। यदि शुद्धमशुद्धो वा मम दोषो न दीयते ॥ संवत् १८४४ आश्विनकृष्णद्वितीयायां २ शनिश्चरवार इदं पुस्तक लिखतो उमादत्त शुभमस्तु । मांगल्यं ददातु ।। ॥ श्री॥श्री ॥ श्री॥ CLOSING : Post-colophonic:
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy