SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVI (Appendix) 3 ॥ ब्रह्माउवाच ॥ CLOSING: घोरे कलियुगे प्राप्ते सर्वे वर्णाश्रमा नराः ।। निरयेषु पतिष्यंति तमाकोः कलिरूपतः ।।२।। उपास्यंते तमाकुर्व कलौनाय॑श्च ये नराः॥ क्षीणपुण्या पतिष्यंति महारोरव संज्ञिके ॥३॥ मभक्षणाच्च यत्पापमगम्या गमनां च यत् ।। मद्यपानाच्च यत्पापं तमाकोपान मात्रतः ॥५॥ तमाकुपिबमानं च दृष्ट्वा यो न निवारयेत् ।। पापं तस्य भवेन्नूनं समर्थश्चेद्भवेन्नरः ॥२२॥ धूम्रपानरतोविप्रः दानं तस्मै ददाति यः ।। दातारो नरकं याति ब्राह्मणमिशूकरः ॥२३॥ अस्फीकल्पशते ज्ञेयं भंगीकल्प शतत्रयं ।। मद्यपकल्पसहस्र व तमाली नैव शुद्धयति ॥२४॥ इति श्रीस्कंदपुराणे मधुराकाण्डे ब्रह्मनारदसंवादे सप्तषष्टितमोध्याय । कदाचित्पुरापृष्टवांनब्जयोनि । विडोजाजनानामसोचं किमस्ति । चतुभिमुखरुतरतेनदत्तांतमालं तमालं तमालं तमालं ।। Post-colophonic: मिती पोस बदी ११ गुरुवासरे संवत् १९०५ लिषतं दिलसुखब्राह्मण राजगढ़मध्ये॥ 1064/37175 योगमार्तण्ड OPENING: श्री गणेशाय नमः ॥ अस्ति कारणमव्यक्त सर्वव्यापिपरात्परं । सान्निध्यादपिदुर्ग्राह्य विश्वमूोपलक्षितं ॥१॥ नांकारं न निराकारं न च स्त्री पुनपुंसकं । नाभस्तेजो मरुधोमभूमिटूरे न चातिके ॥२॥ ततोऽनिष्टस्य देवस्य शक्तिरिछेत्यजायत । चिद्रूपिण्या तया क्रीडां कर्तुमै छत्स्वलीलया ॥३॥
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy