SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ 2 • Post-colophonic : OPENING : CLOSING : Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection ) Post-colophonic : OPENING : संवत् १९१२ का दसकत हणुत्तराम भट् का ( श्रीमते रामानुजाय नमः) श्रीरस्तु ॥ श्रीगणेशाय नमः | 431 / 35551 दानवाक्य नीवीबंधविधूननोद्यतकरो राधारतेरिच्छया । कृष्णस्तत् क्षरणमागतामभिमुखीं दृष्ट्वा यशोदां नुदन् । मातनिजगोपगोपवनिता मत्कंदुकं वाससीत्येवं व्याजमुदीरयन् हरतु वः पापानि धूर्तक्रियाः ॥ १ ॥ द्रोणवंशसमुत्पन्नो देवसिंह तनुद्भवः । धर्मकर्मरतः श्रीमान्नरराजो विराजते ॥२॥ श्रीमता नरराजेन सर्वपापप्रणाशिनी । क्रियते दानपंजीयं कलौ गंगेव निर्मलाः ||३|| नानापुराणमालोक्य सारमुद्धृत्य यत्नतः । कृतासौ द्विजमुख्येन श्रीसूर्य कर शर्मा ||४| स्वस्तीतिप्रतिवचनं ॥ सर्वस्वदाने दक्षिणाऽन्यद्रव्येण कर्त्तव्या ॥ बलिर्दार्नजितोयेन य (यः) करणत्यधः कृतः ॥ तेन श्रीनरराजेन येन पंजी प्रचारिता ॥ मद्दानपञ्जी नरराजदेवेनालोकिता वाक्यपरंपराभिः ॥ सा शुद्धवारणी हृदिकामिनी वः सा किनराणामुदमातनोतु ॥१॥ इति श्रीसमस्तप्रक्रिया विराजमानमहाराजाधिराज श्रीमत् कीर्तिसिंहदेवानामाज्ञयादानवाक्यस्य पुस्तकं समाप्तमिति संवत् १८९५ । 911/34487 तमालनिर्णय श्रीगणेशाय नमः । अथ स्कन्दपुराणां (त) र्गत तमाको निर्णय लिष्यते । भ्रातः कस्त्वमसि तमाकुः सुहृद्गमनं कुतस्ते । जलनिधिपारात्कस्यासि त्वं कलिराजस्य मृत्यः ॥ चातुर्वण्यं विधिविरचितं भिनभिन्नौघभूतमेकीकत्तु च जगत्सकलं सा सनादागतोऽसि || १॥
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy