SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ APPENDIX . (Extracts from important Manuscripts ) NING : CLOSING: - 186/37448 सामस्वरछलप्रक्रिया समाष्ड श्री गणेशाय नमः । पञ्चविधाष्टविषयोः छलयोः कथ्यतेऽधुना । संदेहमोचनीयाम्नां प्रक्रियानिधनस्य च ॥१॥ अस्यार्षः अधुना पञ्चविधाष्टविधयोढिप्रकारयोश्छलयोसाम्नां निधनस्य च प्रक्रियासंदेहमोचनी कथ्यते । मुद्रमा लभ्यतेवर्ग अवग्रहेण चाक्षरं । पदसंख्या लभ्यते मात्रा नावग्रहस्तु हवर्गकं ॥ अस्यार्थः अत्र पदसब्देन सुबन्तं तिङन्तं पदं ज्ञेयं शेषस्पष्ट अ आ इ ई उ ऊ ए ऐ मो औ कु चु टु तु पु क ख ग घ ङ च छ ज झ ट ढ ण त थ द ध न प फ ब भ म ह य र ल व शं इति श्री त्रिपाठी हरिहररामसूनुना त्रिपाठीदेवरामेणकृतछलप्रक्रियाभाष्यं संपूर्ण। चन्द्राकांक शशांक संमिति शके शुक्लेऽथ वर्षे सहो। मासे वृश्चिकमब्जबंधु निमते पक्षेसितान्ये शुभे ।। श्रीकाश्यां स्थिरवासरे मनुतिथौ श्रीवत्सगोत्रोद्भवो । भाष्यं शोध (१) विलिख्य शंभुचरणे श्रीचंद्रचूडोर्जयत् ॥ इति सामस्वरछलप्रक्रियाभाष्यसमाप्त। .. COLOPHONIC: Post-colophonic OPENING : 318/37213 कर्मकौमुदी यन्नामधेयः स्मरणेन तूर्णं विलीयते विघ्नचयोनितान्त। . सुरासुराराधि(त)पादपद्म' मणेश्वरं नौमि तमर्थसिध्ये ॥१॥ विलोक्य पद्धतिः सर्वाः संप्रदाय सतां तथा । करोति पद्धति रम्या कृष्णदत्तः प्रकृष्णधीः ॥२॥ इत्यावाचिक ब्रह्मदत्तात्मज श्रीकृष्णविरचितायां कर्मकौमृद्या स्नातकसमावर्तनपद्धति समाप्तः । COLOPHONIC:
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy