SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVI (Appenedix) 1757/34011 वैष्णवसिद्धान्तचूडामणि OPENING : श्रीगणेशाय नमः । श्रीकृष्णोजयति ।। नित्यगुणाश्रयमीशं प्रकटितरसिकं च विश्वमाक्रीडं। भजनरसाश्रयमानैर्गम्यं पश्यन जनोजयति ॥१॥ भक्तालंकृतसंदर्भ प्रोक्त प्रकरणत्रयं । कृष्णभक्तजगद्वाचि क्रमेणव विवर्ण्यते ॥२॥ ईशं सर्वगुणाश्रयं प्रकटितरसिकं नित्यसिद्ध एव प्रकटितः आविर्भूतो यो रसिकस्तं विश्वं चाक्रीडं क्रीडीपकरणं पश्यन् जनो भक्तो जयति रसास्वादकतया विराजत इत्यर्थः कीदृशं ईशं विश्व च भजनरसं आश्रयंति नामानि प्रत्यक्षादिप्रमाणानि तैर्गम्यं विषयीकृतं प्रास्वाद्य च तत्र एकेचित संख्यापरिमाणपृथक्संयोगविभागज्ञाने प्रयत्नगुणवत्वं वदंति सांख्या: कूटस्थत्वं ननु शिष्टादरणीयं। CLOSING : श्री भागवते । देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनां । चिन्मात्राणींद्रियाण्याहुमुक्ता नामन्य देवतु । इति ग्रंथांतरे कात्तिके- एतेहि यादवाः सर्वेमद्गुणा एव भामिनि । सर्वदा मत् प्रियादेवि मत्त ल्यगुणशालिन ॥ इति भगवच्छरीरस्य नित्यत्त्वे लक्ष्मीप्रभूति नामान्येषां पार्षदानां च नित्यत्वमेव किं च भक्तनित्यत्वेधिकरणस्यापि नित्यत्वं तदुक्तं ब्रह्माण्डे भक्तिश्चानंतकालीना परमं ब्रह्मणिस्फटेति अन्यच्चमानाधीना नेयं सिद्धिमानसिद्धिस्तु वेदपूराणागमशास्त्रसिद्धिनां तस्माद्धर्मप्रतिपत्यधीना र्मिप्रतिपत्तिः अन्यथा मिरिण विप्रतिपत्तिः स्यात । धर्मस्यकल्पितत्त्वे धर्मी हि कल्पितः स्यात् तस्मादीश्वरे नित्यं शरीरं स्वीकरणीयं तदुक्तं सर्वे नित्या शाश्वताश्चेत्यादिना अतो बैष्णावानां निष्कपटभजने स कपटस्वरूपं दर्शयितुमन्यश्च ततः पार्षद्-शरीराणां नित्यत्वमकर्मारब्धत्त्वं च प्रथमस्कंधे नारदस्य नित्यचैतन्यघनदेहप्राप्ती प्रमाणं सूचितमिति । 1761/36337 शिवहरिबोषोल्लास OPENING: श्रीगणेशाय नमः । अथ मीनादिदशावतारा: देहे ज्ञातव्याः । भाग-स्क-८॥ मीनावतारः ।।
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy