SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ 414 Rajasthan Oriental Research Institute, Jodhpur. (Bikaner-Collection) इति स्वप्नः ॥ इति दिन प्रवेशफलं समाप्तं ।। Colophon: कृष्णः कृष्ण इवापरो द्विजवरः श्री वासु(देवः) सुधीः । पासीत्तस्य सुतः कलासु निपुणः श्रीमद्विहारी प्रभुः ।। प्रख्यातो यशसा दिशोदशविहारावारोलक्ष्मभिः तच्छिष्यश्चतदाग्रजस्य महजः पुत्रः पवित्रः कृतिः ।।१।। उमाशंभुपादांबुजाऽऽसक्तचेताः सुचेता सुचेता बुधानां प्रजेता । शाकद्वयद्रिबाणेदुसंख्ये तपस्ये मुदा देवकीनंदनो देवरूपः ॥२।। शिशूनां तुष्टये चक्रे अब्दवेशफलपद्धतिम् । परात्मपद्यसमिश्रान्नत्त्वा पूर्वनमस्कृतम् ॥३॥ तर्कनभोंगम्मानमिदं स्यात् । वर्षफलस्यामुपदव्या ॥४॥ (?) इति सकलागमाचार्यवर्यश्रीमद्विहारिदैवज्ञशिष्यदैवज्ञश्रीमद्देवकीनंदन मासद्वयकृताब्दे (दशे) फललघुपद्धतिः समाप्ताः ॥ श्रीशंभुः शरणमेति । परमोमंत्रोयमष्टाक्षरः ।। देविदासविनोदार्थमिदं श्रीमदनेन तु ॥ इति श्री ताजिकपद्धतिः संपूर्णा ॥ 3044/14684 पारसीकप्रकाशः-पंजिकाटीकायुत Opening: ' श्री गणेशाय नमः नत्त्वा श्रीभुवनेश्वरी हरिहरी लंबोदरं च द्विजान् श्रीमच्छाहजहाँमहेंद्रपरमप्रीतिप्रसादाप्तये । ब्र ते संस्कृतपारसीकरचनाभेदप्रदं कौतुकं ज्योतिःशास्त्र विदोपयोगि सरलं वेदांगरायः सुधीः ॥ १॥ संस्कृतोक्तविदि पारसीज्ञता पारसीविदि च संस्कृतज्ञता । तद्वयीविदि च तद्वयज्ञता जायते नु तदधीयतामिदम् ॥२॥ नमस्कृत्य गणेशं च महेशान् महेश्वरीम् । पारसीकप्रकाशस्य स्वयं कुर्वे सुपंजिकाम् ॥१॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy