SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIII (Appendix). 413 2951/14763 लीलावती-टोकायुत Opening : ॥६० ।। ॐ नमः ॥ जयति गिरितनूजा प्राणपीयूषधारा हरहृदयपयोधिस्फूर्जदिंदूदयश्रीः । त्रिभुवनमहती यः ब्रह्मविद्ध्येयमूर्तिः . मुरनरमुमिवृ दै! स्तूयमानो गणेशः ॥१॥ अल्पीयसी मम प्रज्ञा गंभीरा भास्करोक्तयः । सग्यक् भावमतोवक्तुमर्हे यद्यपि न क्षमः ।। तथा व्याख्यायतः किंचित् किंचित् शास्त्रांतरात्पुनः । । ज्ञात्वा लीलावती पाटी विवृणोमि समासत: ।।३।। Closing: सरसा सशृंगाया उक्तिर्वचनतामुदाहरंति जति सती कंठसक्तानिर्भरालिंगनवशेन कंठलग्ना तेषां सदा सर्वस्मिन् काले सुखसंपत्कामजसौख्यातिशयो वृद्धि प्रकर्षमुपैति ।। Colophon : शत इति सुवर्णकारभीमदेवात्मज मोष (क्ष) देवविरचिता श्रीभास्कराचार्य विरचिता लीलावतोपाटी वृत्तिःसंपूर्णाः ॥६॥ संवद्यत्यश्वरसाब्जमिते शुचि मासे द्वितीयायां कर्मवाट्यां लिखितं । PostColophon: 3008/14641 ताजिकपद्धतिः Opening : । ६० ।। ॐ नमः सिद्धिः । स्वस्ति श्री गजवदनकरदनाय नमः ।। पाकर्ण्य गजितं यस्य वित्रस्ता: कविदिग्गजाः । पितृव्यं तन्निज नत्त्वा गुरु श्रीमविहारिणम् ॥१॥ नानाताजिकमालोक्यऽब्दवेशफलपद्धतिम् । कुर्वे देवविदां श्लोकसंस्कृतसंस्कृताम् ।।२।। Closing : मदेबलाढयवनपर्वतेषु गतिः प्रवाच्या वचनारिभीतिः । स्वप्नेषु राहौखलसंगमश्चमिश्रविमिश्रं सततं (प्र) वाच्यम् ।।४।।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy