SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ 412 Rajasthan Oriental Research Institute,Jodhpur. (Bikaner-Collection) - 2884/14620 चिकित्सा-सार Opening : ॥६० ॥ श्रीगणपतिवरदेभ्यो नमः ।। कमलया कलितं कमलापति मिलितमंबिकया शशिशेखरम् । सुखरोपनुतां च विधेः सुतां गणपति हत विघ्न पति भजे ॥१॥ प्रसमीक्ष्य सिद्धयोगान् मान्यनुभूतांश्च ये च वै बहुशः । लिखितं चिकित्सासारे थे क्षेमंकरः सततम् ॥२।। Closing : धातुवृद्धि वयोवृद्धि बलं तु विपुलं भवेत् । आमवात सि (शि) रोवातं ग्रथिवातं भगंदरम् ॥ जानुजंघांतमिश्रितो वासकटिग्रहमेव च । अश्मरी मूत्रकृच्छ, भगं वातमुरोदकं ॥ अम्लपित्तं तु वा कुष्ठं प्रमेहं गुदनिर्गमे । कासं पंचविध श्वासं क्षयं च विषमज्वरम् । प्लीहामयं श्लीपदं गुल्मं पांडुरोगं सकामलम् । शोथांत्रवृद्धि शूलाति गर्दभानि विनास ( श) येत् ।। तृष्णा सर्वांगकांगसंजातवातव्याधिहा । सिंहनाद इति ख्यातो योगोयममृतोपमः ।। ।। इति सिंहनादगुग्गुलः ॥ Colophon: इति श्रीमिषक्षेमंकरविरचिते चिकित्सासारे शोणितविधि: एकोनाशीतिमोऽधिकारः ॥७६।। इति श्रीचिकित्सासार संपूर्णम् ।। 2915/16890 वैद्यकरत्नमाला (नवरत्नमाला) सार्थम् Opening: ।। ६० ।। श्रीपार्श्वनाथाय नमः ।। ॐ ह्रीं नमः ॥ श्रीवर्द्धमानं प्रणिपत्य मूर्ना नि:शेषे जंत्वामयनात्सबुद्धया । श्रीपूर्णशेनैः सुखबोधनार्थं प्रारभ्यये वैद्यकरत्नमाला ।।१।। अथनवरत्नमालायां प्रारंभं करिष्ये। अथ टीका प्रथम चिकित्सा १ रस २ तेलाह्य ३ चूर्ण ४ वाजीकरण ५ कुतूहल ६ गंधवाद्य ७ मुरुवा ८ दूतिकाहा ६ एवं नवरत्नमालायां कथितं ।।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy