SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XIII (Appendix) 411 त्रिधा मणिपरीक्षा वर्णनोनाम सप्तमोध्याय: ७ तत्समाप्ती समाप्ता रत्नपरीक्षा सटीक ग्रन्थमारणं २०२८ श्लोक संख्या २२१२ श्रेयः ।। 2868/14520 अनंगरंगरतिरहस्यम्-बालावबोधसहितम् Opening : ॥६०॥ श्रीगणेशाय नमः । रतिपरिमलसिंधुः कामिनीकेलिबन्धुः विहितभुवनमोदः सेव्यमानः प्रमोदः । जयति मकरकेतुः मोहनस्थ कसेतुः विरचित बहुसेवा कामिनी कामदेवः ॥१॥ . Closing तेषां द्वारि न वाजि (जी) दंति निवहास्तैखेलब्धा क्षितिस्तरेतत्समलंकृतं निभुकुलं किंवा बहु ब्रू मये (हे) । ये दृष्ट्वा परमैश्वर्येण भवता तुष्टेन रुष्टेन वा ॥ (?) colophon : इति श्रीकविशेखराचार्यविरचिते पंचसायके स्त्रीरतिरहस्ये नामकमंगलाचरणवर्णने चतुर्थखण्ड समाप्तः ।। Postcolophon : संवत् १७१८ वर्षे मिति अश्विनि सुदि ५ तियो । पं० गुणविमलजी गणिवराणां शिष्यमुख्य पं० कनकनिधानजी मुनि तत्शिष्य पं० हरीवर्द्धन लिपिकृतम् । ग्रंथाग्रं १३३३ ॥ 2873/17189 अजीर्णमज्जरी Opening : ॥ श्रीमदायुर्वेदाग्रणी नमस्कृत्य ग्रन्थारंभे अजीर्ण रस मंजरीर्यहं वक्ष्ये स्तोकं सुखहेतवे ।१। Closing : प्राश्राद्य पद्यद्वयमस्तु वारिणा विपद्यनवद्यविद्यः । श्री काशिनाथ स्मृतया शिशूनां वर्षेदवोभीरचितरतानीत् ।।५७।। एतन्महाजीर्णविषादनेत्री जीरायमृतमंजरी सा । सत्पद्यदानंदमयी वसंतौ णा ( ? ) पदीनामवधारयंतु ॥५॥ colophon & Postcolophon : इति अजीर्णमंजरी ग्रन्थः । लिपिकृतं रूपसौभाग्येन मकसदाबादे
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy