SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ 410 Rajasthan Oriental Research Institute, Jodhpur(Bikaner-Collection) नादरूपं परं ब्रह्म नादरूपं जनार्दनः । नादरूपं पराशक्तिर्नादरूपो महेश्वरः ॥३॥ Closing : धा(?)हरीथ प्रकथ्यन्ते यमकं शुद्धजायते । छन्दोलक्षणं परित्यज्य दोषे गुणविवर्जितः ॥६॥ शिरः कंपांगकंपश्च पिनाकी टिट्टिभि: स्वरः । काकस्वरी अतिर्धाति गीतिदोषं स्तथाखलु ॥१०॥ Colophon : इति श्री भरतसंगीतिसंयोग: समाप्तः ॥ ग्रन्थ १५१ ॥ सं० १७७० वर्षे जेठ सुदि ५ लि. श्री हाजीखानडेरामध्ये। पं० जैतसी। PostColophon : 2862/17342 रत्नपरीक्षा-टोकासहिता Opening : ॥६०॥ . अपृच्छन् मुनयः सर्वे कृतांजलिपुटास्थिता । प्रणिपत्य मुनिश्रेष्ठं अगस्त्यं रत्नवल्लभम् ।१। देवदानवदैत्येन्द्रा विद्याधरमहोरगाः । किरीटकं कटिसूत्रं कंठाद्याभरणेषु च ।२। संयोजितानां रत्नानां कथयोत्पत्तिकारणम् । मुनीनां वचनं श्रुत्त्वा मुनिश्रेष्ठोऽब्रवीदिदम् ।३। Closing: ख्यातंरत्नपरिज्ञानं जनानां हितकाम्यया । यः पठेत् मनुजो धीमान् नृपमान्यं लभेत्सदा ।३३। रलशास्त्रे सदाभ्यासं यः करोति नरोत्तमः। सश्रियं लभते कीत्तिः रत्नवृद्धिः सदा भवेत् ।३४। यावद् व्योमशरः क्रोडे राजहंसो विराजते । विबुधैर्वाच्यमानोऽसौ तावन्नन्दतु पुस्तकम् ।३५। ' Colophon: इति श्रीरत्नपरीक्षाशास्त्रे अगस्तिऋषिप्रणीते षष्ठीरत्ननिर्णय केचित् स्फटिकादिरत्नस्य लक्षणगुणकथन तथापीरोजा मणिपरीक्षा तथा
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy