SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XIII (Appendix) 409 • नृसिंहचरणद्वंद्व प्रत्यूहव्यूहशांतये । दुष्टचित्तसरोमग्नकपटां कुरु संहरन् ।।२।। यदंघ्रिसेवनादेव मम जाताधिकारता। मंदबोधाग्रगण्यस्य वंदेऽहं तन्महः परम् ॥३॥ विशेषणे तु पुस्त्वादि विशेष्यस्याजहद्विना । कर्मकोंस्तथान्येषां षष्ठ्यादिनां विशेषतः ॥४॥ विशेषणं विशेष्यंतु भवेत्क्वचिदपि क्रमात् । लिंगज्ञानं तु कोषाद्वा वार्तया सुविपश्चिताम् ।।५।। श्लोके मुख्यं त्रय बोध्यं कर्ता कर्म क्रियाप्यथ । तृतीया सप्तमी षष्ठी क्वचिन्मुख्या भवेत्युत ॥६।। खंडवाक्यार्थबोधे तु रीतिरक्ता समासतः । समुदायार्थबोधे तु ज्ञेयारीतिरतोन्यथा ॥२८।। यत्तदोनित्यसंबंधो विज्ञेयः श्लोकविज्जनः । द्वयोरन्यतराभावेत्वध्याहारो निरंतरम् ॥२६॥ Closing : बालानां श्लोकबोधाय नीलकंठेन निर्मिता । श्लोकानां योजनारीतिर्वारिणीयानुकंठतः ॥३०॥ इति श्रीपद्माकरदीक्षितात्मजसूरिसूनु ( श्री नीलकण्ठ ) विरचिते श्लोकयोजननिर्णये श्लोकत्रिंशत्कं समाप्तिमगमत् ।। श्रीरस्तुः । Colophon: 2855/14513 भरतसंगीतिसंयोगः Opening: ॥ ६०॥ अथभरतसंगीतिः ॥ नादग्रामस्वराः पदाविधिगुणावर्गालया तानकाः पालत्यागमकाश्चतालरचनायोतिः कलामूच्छंनाः । शुद्धाध्वागुरुरंतरागरचना देशी च सालं गणागीतस्यापि समस्त सूर (त्र) रचना स्थानांतरं पातु वः ॥१॥ सप्तस्वरास्त्रयोगामा मूर्च्छना एकविंशतिः । ताना एको न पंचाशदेतद्गीतस्य लक्षणम् ।।२।।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy