SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ 408 Rajasthan Oriental Research Institute,Jodhpur. (Bilkaner-Collection) यस्याभवत्परमतीर्थमुदारकीर्तिः कृष्ण: शचीजठरसंभव एव गौरः । साक्षान्महीसुरकुलोदितसुदरेंदु वृदावनेंदुरिव भक्तभयापहारी ॥५७।। तीर्थं तु यस्य भगवत्परमावतारः काशीश्वरः शरणमेकमनन्यभाजाम् । . गौडोपवर्तनसमुद्रसमुद्भवेंदु प्राभूत्प्रभुः परमकारुणिकावतंसः ॥५८।। कवित्वे वामि वक्तृत्वे श्रीनृसिंहः पिता गुरुः । विद्वद्वंदविनोदाय प्रार्दुभूत महोदयः ।।५।। - कि मुक्तावलिभि किंमत्रवलभैः किं कर्णसंवेष्टनैः किं मुद्राभिरनुन्तमाभिरपि किं वासोभिरिष्टैरपि । येषां राजसभासु मानमनसामुत्कर्षयुक्तात्मनां यद्येषा मुखपंकजे विजयते शृंगारचूडामणिः ॥६॥ प्रयागमिथरचिता विचित्र श्रीमच्चरित्रामृतमष्टवर्णा । शृंगारचूडामरिणरुज्वलार्थाः श्रेयोर्थमेषाथि जनस्य भूयात् ।।६।। इति श्रीप्रयागमिप्रविरचितायां शृंगारचूडामणो प्रोष्यत्पतिकादि संकीर्णनिरुपणं चतुर्थप्रकरणं ॥ ४ ॥ श्री ॥ Post- . colophoni संवत्सत्तरा १७६७ ज्येष्ठमासे कृष्ण पक्षे एकादश्यांदिने रविवारे लिखितं जगता ऋषि प्रात्मार्थे । शुम भूयात् । कल्याणमस्तु । श्री । श्री। 2854/16951 श्लोकयोजनारीति Opening : पाकर पदांभोजमकरदं मधुव्रतः । नमामि मनसाध्यायन् परमेष्ठिनमव्ययम् । १॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy