SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIII (Appendix) 407 इत्थं यथामति मया कथितं रहस्यं कृष्णस्य तत्परमकारुणिकस्य विष्णोः । ध्यानं यदेव पुरुषस्य रसोज्वलं यत् सानन्दमेव सुधिय: परिशोधयन्तु ॥४८॥ बाँपीडाभिरामः शशधरवदनः कौस्तुभाक्रान्तवक्षाः श्रीवत्सांकोवतंसप्रिय उदितलसद्भ षणराप्तकान्तिः । विद्युद्वासाः सुवेषः सजलजलधरानीकसंकाशमानः कृष्णो गोपीजनस्थः प्रभवतु भवतां भूतये क्षेमधामः ॥४६।। colophon: हरिक्षेत्र कुरुक्षेत्रमध्ये साधारणं पुरम् । प्रथिव्यामिव वैकुण्ठखंडमाप्तमखंडिताम् ॥५०॥ तत्राभवद्भ वनमंगलसच्चरित्रो गोविंदसुदरकथा रसकर्णपात्रः । वेदोदितक्रमविधानविशिष्टसत्र: षट्कर्मवमहरिशर्मधरामराग्न्यः ।।५१॥ मेघनस्तत्सुत: ख्यातो याज्ञवल्क्यइवापरः । ज्योतिषामयनेगर्गः साक्षात्स्वयमिवोदितः ॥५२।। तस्यात्मजो विश्वरूपो विश्वविख्यात सद्गुणः । संपन्नः सर्वसंपद्भिः सत्कर्माश्रुतिविश्रुतः ।।५३।। अध्यापको निरुपमोखिलपाणिनीये तस्यांगजः कविनृसिंह इति प्रसिद्धः । यो सावचित्य महिमो हिमरश्मिरासीदात्मीयवंशकुमुदप्रमदाप्रपूर्ण: ॥५४॥ प्रयागमिश्रस्तत्पुत्रो रसिकः कृष्णकीर्तने । महानुभावसंसर्गसचिच्दानन्दमन्दिरः ।।५।। सत्पुष्कराम मतपवित्रचरित्रभाजा श्रीपुष्करेण कविना कविसत्तमेन । सहं सहोदरवरेण सहस्त्रबाहुः सानंदमस्मिहिमरश्मिसदोदयेन ॥५६॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy