SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ 406 Rajasthan Oriental Research Institute, Jodhpur. (Bikaner-Collection) पूर्णचन्द्रमुखीरम्या कामिनी निर्मलांबरा । करोति कस्य न स्वांत एकान्ते मदनातुरम् ॥६५॥ इतिच्युतदत्ताक्षरम् ॥६॥ colophon : इति श्रीविदाधमुखमंडने काव्यालंकारे चतुर्थपरिच्छेदः ॥ इति श्रीजिनप्रभसुरेन्द्र सूत्रिते विदग्धमुखमंडनटिप्पनके उपजाति प्रभेदश्चतुर्थः परिच्छेदः ॥ समाप्ता वैदग्धमुखमंडनावचूणिः ॥ 2853/14308 शृंगारचूडामरिण Opening : ॥६०॥ स्वस्ति श्रीगणेशाय नमः ॥ श्रीकृष्णवेणुवादनमघरसुधा संभृतं सदा जयति ।' करपत्रं हठबंधद्विधा कृतो गोपवनितानाम् ॥१॥ वितरतिभजमाने पुसि कल्याणकोटी प्रणयरसभरार्द्रापांगपाती विसर्ग । विशदगुणगणानां कीर्तनैदुष्कृतिघ्नः • मनसि मम स कृष्णः श्रीशचीनंदनोस्तु ॥२॥ विपदंधकारहरणे तरणिसहस्त्रोपमं स्वभक्तानाम् । श्रीकाशीश्वरचरणं शरणं मम सर्वदा भवतु ॥३॥ छत्रं पांडुरमौषधीपतिरिभामत्तास्त्रिधावयणश्वापश्चचललोचना च विशिखा लीलाकटाक्षा दृशोः । भृगाः स्वान्तिकवत्तिनः परभृताः प्रस्तावतुल्योक्तयो जीवात्काममहीपति सकटकी शृंगार सभ्यो मुवि ॥४॥ प्रयागमिश्रर्भगवज्जनानां प्रसादलेशानुगृहीतशीलैः । प्रकाश्यते विश्वहितार्थमेषा शृंगारचूडामणिरादरेण ॥५॥ लंकाधिपो जनकराजसुता प्रसंगात् । बाली बलेन वरुणोपि च तारकायाः । नष्टोथ कीचकगणो द्रुपदस्य पुत्र्या विद्वान् कदापि परदाररतिं न कुर्यात् ।।४७॥ Closing
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy