SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XIII (Appendix) 405 श्रीमद्वायरगच्छवारिधिविधौ पादारविंदद्वये येन श्रीजिनदत्तसूरिसुगुरौ शृगारमृगायितम् । सश्वेतांबरमौलिस्ततमराः श्रीवीरतीर्थंकर प्रकाशात् कृतकाव्यकल्पलतिकावृत्ति सतां सम्मताम् ॥१॥ सिक्तेप्रमुद्वत्तः शास्त्राधिभ्यः सारसुधारसः । कव्यकल्पलताकल्पं तनोतु सुमनो मुदम् ॥२॥ न काव्यमेव परब्रह्माऽऽ स्वादसोदरशमंदम् । . पालोकं पादलयामास कालिदासकवेर्यशः ॥३॥ वाल्मीकिव्यासयोविश्वे विश्वदिग्मूलकूलकल्पांतोल्लघिनी कीति काव्यादेव विज्र भितेः ॥४।। काय्यकल्पलतावृत्तौ ससूत्रायामनुष्टुभाम् । त्रिसहस्त्री त्रिशती च सप्त पंचाशदुत्तरा ॥५॥ इति समाप्तेयं काव्यकल्पलताकविशिक्षावृत्तिः संपूर्णाः ॥ ग्रंथा २३५७ ॥ श्रीः ।। छः ।। शुभंभवतुः ।। 2850/14351 विदग्धमुखमण्डन-सावरिण Opening: ॥६०॥ सिद्धौषधानि भवदुःखमहागदानों पुण्यात्मनां परमकर्णरसायनानि । प्रक्षालनकसलिलानि मनोमलानां क्षौद्धोदनः (नेः ?) प्रवचनानि चिरं जयंति ॥१॥ जयंति संतः सुकृतकभाजनं परार्थसंपादनसव्रतस्थिताः । करस्थनीरोपमविश्वदशिनो जयंति वंदग्ध्य भुवः कवेगिरः ॥२॥ ॥६०॥ अथादौ धर्मदासनामा बौद्धाचार्यः विघ्नविनाशार्थ मिष्ट देवतास्तुतिमाह। निष्पन्नौषधनि० Closing : सदागति हतोछायस्तमसोवश्यतांगतः । प्रस्तमेति दीपोऽयंविधुरेक : शिवेस्थितः ॥१४॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy