SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 404 Rajasthan Oriental Research Institute, Jodhpur(Bikaner-Collection) Closing: विधानं विविधं ज्ञात्वा लेखानां सुकराणि च । कृत्वागूढमभिप्राय कोशोऽयं शाश्वतः कृतः ॥८०८।। सहसम्यक् परामृष्य निर्नीतोऽयं प्रयत्नतः । शाश्वतेन समाप्तोऽयमनेकार्थसमुच्चयः ।।८०९॥ Colophon: इति शाश्वतकोष अनेकार्थः समाप्तः ॥ PostColophon: सं० १७६२ फा० सु० २ लि. पं० युक्तिसुदरेण ।। बीकानेर ॥ 2833/14318 काव्यकल्पलता-वृत्तिसहिता Opening: ॥ ६० ॥ नमः श्री शारदायैः ॥ विमृश्य वाङ्मयं ज्योतिरमरेणयतींदुना । काव्यकल्पलताख्येयं कविशिक्षा प्रतन्यते ॥१॥ सारस्वतामृतमहार्णवपूणिमेदोर्मत्वारिसिंहसुकवेः कवितारहस्यम् । किंविव्रतद्रचितमात्मकृतं च विद् व्याख्यास्यते त्वरित काव्यकृतेऽत्रसूत्रम् ॥२॥ शास्त्रारंभे शास्त्रकार: समुचितेष्टदेवतां नमस्कारपूर्व शास्त्रस्याख्याप्रेक्षावत्प्रवृत्यंगप्रयोजनयुक्तमभिधेयं चाह ॥६॥ वाचं नत्वा महानंदकरसत्काव्यसंपदे । कविशिक्षामिमां वच्मि काव्यकल्पलताह्वयां ॥१॥ Closing: त्रिलोक्यां स्फुरतः शुद्धयशस: पुरतस्तवऽ । सोपि विश्वंभरानाथ सोमस्य पुर्बभौ ॥६२।। तद्गणाधिकं यश: सद्गांभीर्य गणस्याने समुद्रो गोपादायते (?) सन्मान(?) ससरोजांतर्गगनंभ्रमरायते ॥६३॥ एवं प्रौचित्येन तद्गुणाधिकत्वमारोप्यं ॥६॥ - इति श्रीजिनदत्तसूरिशिष्यमहाकविचक्रचूड़ामणिश्रीमदमरचंद्रविरचितायां काव्यकल्पताकविशिक्षावृत्तौ अर्थसिद्धिप्रताने चतुर्थेसमस्यास्तबकः समाप्त: ० १४५ संपूर्णाश्चायम् अर्थसिद्धिप्रतानेश्चतुर्थ ।। ११२२॥ Colophon :
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy