SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIII (Appendia) 403 2801/16725 रत्नकोशकाभिधानम् (रत्नकोशः) Opening: ॥ ६०॥ सर्वशास्त्रमयं रम्यं सर्वज्ञानप्रकाशकम् । स्वल्पग्रन्थं सुबोधार्थ रत्नकोशं समभ्यसेत् ।।१।। तत्र शतेन सूत्राणां द्वाराणां संग्रहो यथा । वाग विशेषेण विज्ञानं रत्नकोशे समारभेत् ॥२॥ तच्च द्वारशतप्रोक्तं नीतिशास्त्रविशारदः । तदहं संप्रविक्ष्यामि लुब्धानां हितकाम्यया ॥३॥ चतुर्दश विद्यानाम ।। नाद । वेद। पठित । गणित । गुणित । व्याख्यान। ज्ञान । ध्यान । शस्त्र । शास्त्र। कामिनीचरित्र । भेषजा। चंडीश । सर्वचरित्र । सर्व विद्यांताः । Closing : Colophon: इति रत्नकोशकाभिधानं शास्त्रं संपूर्णम् ॥ 2807/14479 शाश्वतकोशः Opening : ॥६०॥ ॐ नम परमात्मने । . दग्धोत्तीर्णसुवर्णवर्ण रुचिरच्छायं वसानोंऽबरं भास्वत्कौस्तुभकांतिकर्बु रपरिभ्राजिष्णु वक्षस्थलः । शंख चक्रमसिं गदामविरतं विभ्रच्चतुभिः करैः आरूढो गरुडं नवीनजलदश्यामो हरिः पातु वः ॥१॥ पूर्वाचार्यप्रसादेन विदित्वा शब्दविस्तरम् । क्रियते शाश्वतेनायमनेकार्थसमुच्चयः ॥२॥ स्फुटार्थः पदविन्यासः शिशूनां प्रतिपत्तये । कृतोयमप्रबुद्धानामतः क्षाम्यंतु सूरयः ॥३॥ एष ज्ञानार्थमज्ञानां संतोषार्थं विजानताम् । श्रमो मम न तु ज्ञानलवगवितचेतसाम् ॥४॥ प्रसिद्ध रप्रसिद्ध श्च शब्दरेषविनिर्मितः । प्रसिद्धः कथितं ग्रंथमप्रसिद्ध श्च वेदितुम् ।।५।।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy