SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ 402 Rajasthan Oriental Research Institute, Jodhpur (Bikaner-Collection) श्रीमल्लाभपुरे दयादृढमति श्री पातिसाह्याग्रहात् PostColophon : नद्यात्वा जिनसह सूरिगुरुः सस्फीत तेजो यशाः ||५|| सुरत्खरतराह्नस्य गच्छस्येश्वरयोस्तयो । धर्म संबंधिसाम्राज्ये विजयिन्यद्भ तौजसि ॥ ६ ॥ तथा योधपुरदुर्गे सूरसिंह नरेशितुः । राज्ये च वत्सरे सप्तषष्ठिषट्चंद्र सम्मिते ||७| पूर्वं श्रीजिनराज सूरि सुगुरोः शिष्याग्ररणीः शास्त्रकृत् । जज्ञे श्रीजयसागरो भुवि ततः श्री रत्नचंद्रोऽभवत् । दीप्तोऽतोऽजनि भक्तिलाभ सुगुरुश्चारित्रसारस्ततः चत्वारः क्रमतोबभुवंर महोपाध्याय मिश्रा श्रमी ।। ८. श्रीमच्चारित्रसाराणां पाठकानां गुणौकसाम् . शिष्योऽभूद्वाचनाचार्य भानुमेरुः प्रतापवान् ॥ artist तस्य शिष्यमुख्या विचक्षणाः । ज्ञानविमलनामानः पाठका गुरवो ममः ॥ १०॥ तच्छिष्यो वाचनाचार्यो वादिः श्रीवल्लभोऽहभत् । श्रीमनाममालायां नाम्नां सारोद्धति शुभां ॥ ११ ॥ हैमव्याकरणोणादिपाणिनीयादिकं भृशम् । दृष्ट् वषोऽत्रोद्यमश्चक्रे नामकोशांश्चभूयसः ।।१२।। तथापि वितथं यत्स्यात्तदुत्सार्थं विशारदैः । उपकारपरा संतो यतो दोषापकारकाः ॥ १३ ॥ एतां धीमतां नृणां पठतां च विपश्चिताम् । प्रसादादहंतां शश्वज्ज्ञानं च योऽवसीयसम् || १४ | चंद्रार्कमयं नाम्नां सारोद्धारो विशारदः । वाच्यमाना सदाभूमौ नंदतान्नंदयंत्वदः ॥ १५ ॥ ! संवत् १७२२ वर्षे फागुरण बदि ७ दिने श्री जिठोतरीमध्ये पं० सज्जनमथेनेन | पं० धर्मसीकस्य पठनार्थ प्रतिर्दत्ता |
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy