SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XIII (Appendix) 401 संकीर्णाख्य इहोज्ज्वलः समुचिते विद्वगिरां पूर्णतां ग्र ंथे तद्रचितेसमग्रमभजत्कांडश्चतुर्थः परम् ।। 1. इत्यनेकार्थ तिल के चतुर्थ: कांडः समाप्तः । ग्रंथा ८६८ । श्रीरस्तु । शुभमस्तु | लेखकपाठकयोः । श्री । छः । श्री । छः । Postcolophon : Colophon : 2785 / 14412 अभिधानचिन्तामणि 'सारोद्धार' वृत्तियुक्त इति श्रीज्ञानविमलोपाध्यायशिष्य वाचनाचार्य श्रीवल्लभ गरिविरचिते श्रीहैमाभिधानचितामणिनाममालानामसारोद्वारे षष्ठ सामान्यकांड नाम सारोद्धारः समाप्तस्तत् समाप्तेयं श्रीमद् श्रभिवानचतामणिनाममाला नामसारोद्धारः || श्री वीरशासन समुद्र प्राविरासीत्प्रोद्यत् कलाभिरभितः प्रथितः पृथिव्यां । स्फूर्जन्महः प्रसरनाशिततामसोद्यः श्रीचंद्रगच्छ इति चंद्रइवोदित श्रीः ॥ १ ॥ तत्रासीद् विबुधाग्रणी गंणगुरु श्रीवर्द्ध मानांतिषत् सूरींद्र: सजिनेश्व रोदशशताशीत्यानि ते संव्वति । जित्वा श्रीश्ररण हिल्लपतनपुरे दुर्वादिनो दुर्लभ क्ष्मापास्याद्विरुदं वरं खरतरेत्याख्यं यः प्राप्तवान् ॥ २ ॥ तत्पट्टे ऽभयदेवसूरिरभवद्रं गन्नवांगी महा वृत्तिः स्तंभनपार्श्वनाथ भगवन्मूत्तिप्रकाशककृत् । तच्छिष्यो जिनवल्लभाभिधगुरुक्रूरक्रियाकृद्बभौ सम्यक् पिंडविशुद्धिशास्त्रविलसत् कर्मादिशास्त्रककृत् ||३|| एवं सूरिपरंपरासन इह श्रेष्ठे गणे दीप्यते स श्रीमज्जिनचंद्रसूरि सुगुरुश्चारित्रपावित्र्यभृत् । तेजः श्रीमदकव्वराभिधनृपः श्रीपातिसाहिदा sarair सुयुगप्रधान इति सन्नाम्ना यथार्थेन वै ॥ ४ ॥ ॥ श्री मंत्रीश्वर कर्मचंद्र विहितोद्यत् कोटिटंकव्यय श्री नंद्य त्सवपूर्वक युगवरो यस्मै ददौ स्वं पदम् ।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy