SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 400 Rajasthan Oriental Research Institute, Jodhpur. (Bikaner-Collection) Postcolophon: भ्राश्ववस्विदुमिते सु वर्षे मासे वरे भाद्रपदे च कृष्णे । वारेविधी चारुतिथी सुषष्ठ्यां षट्कारकं ग्रंथमिदं लिलेख ॥१॥ श्रीः ।। छः ॥ श्री रस्तु ॥ Opening: Closing : Colophon : 2761 / 14512 श्रनेकार्थतिलक या संस्मृता प्राणभृतां क्षणेन 4 संसाधयेदिष्टसमस्त सिद्धिम् । विश्वस्य सृष्टिस्थितिनाशहेतुः सा भारती यच्छतु वांछितं वः ॥ १ ॥ कवीन्द्रकुमुदानन्दः कंदोद्गमसुधारकः । विरच्यते चतुष्काण्ड्या रम्योऽनेकार्थसंग्रहः ॥२॥ मुख्योऽत्र शब्दः प्रथमं स्वयुक्त्या संकृतः कृतः । परस्त्वर्थान्तरख्यायी सप्तम्यंत इति स्थिति || ३ || विना लिंगविशेषेण नाऽन्यत्र पुनरुक्कता । नानार्थस्याऽर्थबाहुल्या स्थितिरेकत्र न क्वचित् ॥४॥ अकाराद्यादिभिः शब्दः क्रमादेकाक्षराभिधः । ग्रन्थेऽस्मिन्प्रथम: कांड श्रविरस्ति सविस्तरात् ||५|| हारिकंठ पिकदृष्टो हारान्वितगलेशुके । क्षीराब्धिजो निशानाथे क्षीराब्धिजा श्रियामपि । क्षीराब्धिजंतु मुक्तायां समुद्रलवणेपि च । क्षुरमर्द्दक इत्येष नापिते पक्षिभिद्यपि । श्रथ क्षीराब्धिजा पुत्र स्मरे स्वभद्र कुंजरेला ॥ पारिणन्य हीन्द्रगुरुभागुरि भोजभेड मामरादिसमुदीरितशास्त्रसारात् । नानार्थरत्न तिलकं स च सिद्धशब्दरत्नाकरं समतनोत् सुमतिर्महीपः ॥ श्रीमत्सोमभवः सलक्षसचिवो वाक्कंठभूषांकभृत् सत्प्रसूतसुतं महीपममलं सौभाग्यदेवी च यम् ।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy