SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XIII (Appendix) 399 शास्त्राध्यापनसत्रसद्मनियतं यमडितं भूतले पायंपायमपायदोषविकलविद्यारसं पूरुषाः । पाघ्राता इव नापरत्रविदधत्सत्प्रार्थनं वाग्मिनां शृंगारोपमसाधुकोतिगणयः श्रीपाठका जज्ञिरे ।।१६।। विमलतिलक नामा तद्विनेयेषु मुख्यः स्वगुरुपरमभक्तश्चारुचारित्रयुक्तः । इहहि विजयतेऽसौ ज्ञातसिद्धांतयुक्ति: सततमधिकमस्मद्भक्तिभावं दधानः ॥१७॥ तच्छिष्योस्ति च साधुसुदर इति ख्यातो द्वितीयो मुवि तेनैषा विवृतिः कृता मतिमतां प्रीतिप्रदा सादरम् । स्वोपज्ञोत्तमधातुपाठविलसत्सद्धातुरत्नाकर ग्रंथस्यास्य विशिष्टशाब्दिकमतान्यालोक्य संक्षेपतः ॥१८॥ व्योमसिद्धिरसक्षोणीमितेऽब्दे विवृतिः कृता क्रियाकल्पलता नाम्नी शुभे दीपालिका दिने । गुरुभक्तिप्रतिष्ठेन विद्वद्विमलकोत्तिना ग्रंथोऽय प्रथमादर्श सुविविच्य निवेशितः ।।१६।। 2754/17238 षट्कारकप्रति छन्द Opening: ॥श्री गणेशाय नमः । श्री अर्हते नमः ।। धात्वरवतथाधारश्चतुर्विधः करोति कारकं सर्व तत्स्वातन्त्र्यविवक्षया । ननु सप्त कारकानि भवितुमर्हन्ति तत्कथं षट्कारकाणि भवतोच्यते ॥ अत्रोच्यते ॥ संबन्धस्य क्रियायोगाभावात्कारकत्वं नास्ति । तहि कथं देवदत्तस्यधनमस्तीति भवेत् । अस्तीति क्रियाधनस्य न तु देवदत्तस्य । . Closing : लिट् परोक्षे । वभूवरामोराजा वभूवेरामोराज्ञा । सकर्मकं यथा । चकार काव्यं कालिदासः चक्रे काव्यं कालिदासेन इत्यादि सर्वस्वयंभूः चेत साबोधव्यमिति। Colophon: इति महोपाध्यायश्रीरत्नपारिणकृतं छन्दपुस्तकं समाप्तमगमदिति । श्री। स्वपुत्रपाठार्थ-षट्कारकप्रति- '
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy