SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ 398 Rajasthan Oriental Research Institute, Jodhpur (Bikaner Collection ) श्रुत्वा सज्जनमानसानि रुचिरा हृष्यंति येषां गिरस्तत्पट्टे जिनसागरा अपि दधत्याचार्यसंज्ञं पदम् ||७|| येषामेषगुणान् पुराणपुरुषो वस्त्रैश्चतुभिः स्फुर: जिह्वाकैर्वदनैरनिद्यरदन गौरीवर : पंचभि: षड्भिः षण्मुख एष दोषरहितं गायंति ते जज्ञिरे शाखायां जिनभद्रसूरिगणपा श्राद्यानमन्नाकिनः ||८|| तच्छिष्य समजायताक्षयजया मध्ये समं वाग्मिनां श्री पद्मादिममेरुवाचकवरा ग्रंथांवलीवाचकाः । यद्वाचोयमकादिचित्र रचिता भावैर्नवैर्भाविता: श्रुत्वाद्यापि जनस्य कस्य हृदयं चित्रीयते नो इह ||६|| शिष्यस्ततोभून्मतिवद्ध नोस्या विद्याप्रदानान्मतिवर्द्धनोयः । विनेयवर्गेषु निसर्गवाग्मी न स्पर्द्धनं ये न चकार वाग्मी ।। १० ।। दुष्टव्यं तरसंग सज्जित बलामारिमहा व्यंतरी सेवापुरिवारितानिजतनू दत्वादयंती जनान् । येन श्रावकलोकरक्षणकृते भूपाल वंद्यक्रमो विद्यावान जनिष्ट मेरुतिलकस्स्तस्योतिषद्वाचकः । ११।। निर्विकार सदाचार दयाकलशसन्निभाः । तत्सतीर्थ्या कथार्थाख्या दयाकलशवाचकाः || १२ || मतिमदमरमाणिक्याभिधानाः प्रधानाः प्रगुणगुरणसमूहैर्वाचनाचार्यधुर्याः । समजनिषत जाग्रत्साधुमार्गाधिकारा दलित मदनसारास्तद्विनेया उदाराः ||१३|| तत्पादपंकेरुहचंचरीका रुपश्रियामोहितसुंदरीका: । लाद्यविधातोद्यत किन्नरीका: श्री साधुकीर्त्याह्वयका, बभूवुः ।। १४ ।। ख्याताकब्बरपादसा हिपरिषन्मध्ये विदां साक्षिक कृत्वावादमरवर्वगर्वचरितं निर्जित्य दुर्वादिनम् । श्राविष्कृत्य सुपोषधविधौ नेत्यक्षरं ह्यागमे वादींद्र विरुदं नृपादकब्बराल्लेभे समं कोविदैः ||१५||
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy