SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XIII (4ppendix) 397 colophon : इतिवादींद्रश्रीसाधुकीत्तयु पाध्यायशिष्यलेशवाचनाचार्य साधुसूदरगरिणविरचितक्रियाकल्पलतानाम्नी स्वोपज्ञधातुरत्नाकरधातुपाठवृत्तिः समाप्ता। प्रथ प्रशस्तिः- पूर्वकोटिकनाम्नि धाम्नि महसां गच्छे जिनाज्ञातरोः गुच्छे चांन्द्रकुलेकलाभिरमले सवृत्ततामंजुले । मासीदुद्यतसंयतोचितविधिश्रीवर्द्धमानोपमः संसेव्यो घरणोरगाधिपतिना श्रीवर्द्धमानः प्रभुः ।।१।। तच्छिष्यः समभूत् जिनेश्वरगुरुः संख्यावतामग्रणी: योभूद्वल्लभदुर्लभस्य परिसन्मध्ये मुनिव्यंसकात् । निजित्यागमयुक्तिभिः खरतरख्याति नृपख्यापितं लेभे बिंदुकुलाभद्रिदिक्यंतिमिते वर्षे पुरे पत्तने ॥२॥ प्रासंस्तत्र युगप्रधानपदवीसीमंतिनी नायकाः श्रीमच्छीजिनचन्द्रसूरिप्रमुखा: श्रीसूरयो भूरयः । येषां कीति नटी कृतामरतरी स्नानाप्रधानागुण: आरूढा सुरशैलवंशशिखरेष्वद्यापि या खेलति ॥३॥ ततश्च ।। - तीर्थोर्वीकरमोक्षसिंधुझलगोरक्षाकुशास्त्रप्रतिसर्वावाच्यजिनेशशासनयतित्राणावदाताक्षरैः। चंद्रेचिह्नमिषान्निजां सद्भिधामारोपयामास यो जज्ञेऽसौ जिनचन्द्रसूरिसुगुरुस्साहिप्रबोध प्रदः ॥३॥ तत्पट्टे जिनसिंहसूरिरुदगाद् भास्वानिवानंदयन् लोकान् साहिसारोरुहं निज गवा प्रोबुध्य भास्वत्प्रभः । पासण्मास ममारिघोषपटयामोदै सवासा दिशचक्र वक्रमतिप्रवादिनिकरध्वांतावलीध्वंसकः ॥४॥ गंगोत्तुगतरंगभंगविलसच्छोद्धिसंस्पद्धिनः स्वगंगा पुलिने सुनेत्रनलिने चांद्रे मृगे मोहनं । कुर्वन्त्योप्सरसो विशेषतरसा गायंति येषां गुणाः तत्पट्ट जिनराजसूरिगुरवो मुंजंति राज्यश्रियम् ॥५॥ श्रीअंबिकालब्धपरप्रसादाश्चारित्रलक्ष्मीविपुलप्रसादाः प्रतिष्ठितानेकजिनप्रसादा जयंतु पूज्या विगतावसादाः ॥६॥ सश्रेयः प्रसराः प्रसादमधुरा पीयूष यूषोत्कराः कामोन्मादहराः कृपारसधरा आनंदकंदांकुराः।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy