SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ 396 Rajasthan Oriental Research Institute, Jodhpur. (Bikaner-Collection ) 2749/14449 धातुरत्नाकरः-'क्रियाकल्पलता' टीकासहित Opening : ॥६०॥ श्रीसरस्वत्यै नमः । श्रीमान् स श्रीसुमतिजिनपो बुद्धिसौभाग्यदाता कल्याणाली वितरतु सतां विश्वविश्वोपकारी । यस्मिन् गर्भे स्थितवति प्रसूः प्रज्ञया स्त्री द्वयस्य जाता वादा पघटनपटुर्हर्षयंती जनौघम् ।।१॥ अगणितमहिमायॊ देवनागेन्द्रपुभिः प्रकटमभयदेवाचार्यवयंः सुनुत्पा। प्रकटितवरबिंब पापतापापहारी विदलतु दुरितौघं स्तंभनाधीशपाश्वः ।।२।। या ध्यातायोगीन्द्रनमस्कृतानेकबुधजनैः सततम् । । हृन्मुखकमलनिवासं करोतु मम भारती सार्ध्या ॥३॥ दुर्वादिमत्तद्विपकेसरिभ्यो विद्यावशावल्लभवल्लभेभ्यः । श्रीसाधुकीाह्वयपाठकेभ्यो नमामि मद्दीक्षकाशिक्षकेभ्यः ॥४॥ स्मृत्यैवं स्मरणीयांह्रीन् क्रियाकल्पलताभिधा । स्वोपज्ञघातुपाठस्य वृत्तिर्वाभिधीयते ॥५॥ श्रीदस्तात्परमं ज्योतिः शब्दब्रह्म ककारणम् । योगिवय्यः सदाध्येयं चितितार्थसमर्थकम् ॥१॥ इन्द्रश्चन्द्रः काशकृत्स्न्यापिशलीशाकटायनः । पाणिन्यमरजैनेन्द्रा जयंत्यष्टादिशाब्दिकाः ॥२॥ वीक्ष्यानेकान् धातुपाठानाद्यतेमातृकाक्रमः । धातुरत्नाकरो नाम धातुपाठो विधीयते ॥३॥ Closing : अष्टादशशतान्यत्र द्वाविंशत्यधिकान्यपि । धातूनामनुदृष्टानि दृष्ट्वा ग्रन्थाननेकशः ।।७।। जाड्यदौस्थ्यापहाराय पटीयान् धातुरत्नयुक् । धातुरत्नाकरोनाम धातुपाठो जयत्वसौ ॥७६॥ श्रीसाधुकोतिपाठकशिष्यस्य तु साधुसुन्दराह्वस्य । कृतिरेषाकविमानसकमले भ्रमरायतां नित्यं ॥७७॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy