SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIII (Appendix) 395 प्राणायामश्रमोद्भूतरवेदार्द्रः पातु वः शिवः । गंगोपगूहन भ्रान्त्या पार्वत्या वीक्षितः क्षणम् ॥२॥ Closing : Colophon : Post - Colophon : लोकेषु शास्त्रेषु च ये प्रसिद्धा काव्येषु ये सत्कविभिः प्रयुक्ताः । उच्चित्यतानरिवल विनोदनाय शब्दानहं धातुभिरुद्धरामि ||३|| एकार्था एकशब्दाच भिन्नार्था एकवाचकाः । तुल्यार्थास्तुल्यशब्दाच नानार्थासदृशाक्षराः ॥४॥ एकार्थसमशब्दाश्च निबंध्यतेऽत्रधातव: । ( ? ) धातुपरायणां भोधिपारोत्तीर्णधिया मया ॥५॥ उच्चत्परयो यस्य द्रोह उच्चाटयंति सु । यो मंडयन्ति सम्राज्यमाभिजात्यंच मंडति ॥ ६५ ॥ खंडते वादिनां दर्पं मुंड खंडयते द्विषाम् । भूत गुणाः सर्वे यो गुणानेव भूषति ॥ ६६ ॥ अनुकूलयति यो धर्ममनुकूलयति स द्विजान् । इन्द्रे यस्य मतिर्नित्यमेधते श्रीश्व सर्वदा ।। ६७ ।। इति समाप्त सदाप्तगुणोदयं कविरहस्यमिदंरसिकप्रियम् । सदभिधानहालायुधसंज्ञक द्विजवरस्य कृतिः सुकृतात्मनः ।। ६८ ।। विहलायुधकृतं कविगुह्यनाम ख्याते हतस्यकविधर्मकृतास्ति टीका । द्यस्य तां यदि वदति विवादस्पष्टं क्रियांतरपद वैविजयं लभते ॥ १॥ अपशब्दाशाख्ये काव्यटीका शतानि दशविहितश्लोकानामधिकाभितु कविना रविधर्मसंज्ञेन ॥ इति टीका प्रांताश्लोका । इति श्री कविरहस्य समाप्तम् । इति श्री कविरहस्यावचूरि समाप्तम् ॥ संवत् १६१७ हायने मगसिर सुदि ४ दिने भोमवासरे श्रीमद्भिरणी मध्ये लिखितैषा प्रतिरियां ॥ श्री सागरचन्द्रसूरिशाखायां वाचनाचार्यवर्य्यघूर्य्यं श्री श्री ५ श्री श्री समयकलशगरिभिः तशिष्य मुख्यवाचनाचार्य वर्यधुर्य्य श्री श्री श्री सुखनिधानगरिगजेन्द्राणां तत्शिष्य पंडित प्रवर श्री गुरण से नगरवराणाम् तत् प्रवासी पं० यशोलाभमुनिना लेखि । शुभम् भवतु ॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy