SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ 394 Rajasthan Oriental Research Institute, Jodhpur (Bikaner-Collection) 2733/14473 उक्तिरत्नाकरः Opening: ॥ ६० ॥ ॐ ऐं नमः ।। स्मृत्वा श्रीभारती देवी गुरुपादांश्च भक्तितः । उक्तीनांसंग्रहं वक्ष्ये ' स्वान्ययोहितहेतवे ॥१॥ तावत्तदुपयोगिविभक्तिस्वरुपं निरुप्यते । तत्र कर्तृकर्मकरण संप्रदानापदानाधाररुपाणि षट्कारकाणि । सप्तमः सम्बन्ध उक्तानुक्तभेदेन द्विधा षट्कारकाणि । । Closing : अथकर्म कर्तरि । राचइ रच्यते । पाचइ पच्यते । दाझइ दह्यते । वाजइ वाद्यते । खाजइ खाद्यते । लुणाइ लूयते । घसाइ घृष्यते । कराम इ क्रियते । जणाइ ज्ञायते । वधाइ वृध्यते । इति कतिचिक्रियापदानि । Colophon: राजन्वतीं श्रीजिनराजिसंततिं कुर्वत्सु शश्चज्जिनचन्द्रसूरिषु । सूरीकृतश्रीजिनसिंहमूरिषु युगप्रधानेषु महोगमास्ति ॥१॥ खरतरगणपाथो राशिवृद्धौ मृगाङ्का यवनपतिसभायां ख्यापिताहन्मताज्ञाः । प्रहतकुमतिदर्पाः पाठकाः साधुकोत्ति .. प्रवरसदभिधाना वादिसिंहा जयन्तु ।।२।। तेषां शास्त्रसहस्त्रसारविदुषां शिष्येण शिक्षाभृता भक्तिस्थेन हि साधुसुन्दर इति प्रख्यात नाम्ना मया । ग्रन्थोऽयं विहितः कवीश्वरवचो बुद्ध योक्तिरत्नाकरः स्वान्यानां हितहेतवे बुधजनर्मान्यश्चिरं नन्दतु ॥३॥ इति श्री उक्तिरत्नाकरनथः । संपूर्णः। कल्याणमस्तु । ६।। पंडित जैवाकृत मधु'दासपठनार्थं । Post colophon : Opening : 2739/14357 कविरहस्यम्-सावचूरि ॥६०॥ ॐ नमः ।। जयंतिमुरजित्पादनरवदीधितिदीपिकाः । मोहांधकारविध्वंसान् मुक्तिमार्गप्रकाशिका ॥१॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy