SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIII (Appendix) 393 परमिति स्मरणात् एवं स चाहं च पा चाप इति सचत्वं चाहं च पचाम इति ज्ञेयं ॥६॥ Colophon: इति श्रीमुग्धबोधप्रदीपे श्रीत्याद्यर्थाध्याय पंचमः संपूर्णः ॥ इति श्रीमत्पंडितवासुदेवविरचिते मुग्धबोधप्रदीपे त्याद्यंताधिकार: समाप्तः ॥६॥ 2721/16981 प्रक्रिया-बालबोधिनी-टीकासहिता . . Opening : ॥ श्रीजिनाय नमः ।। हिमचंदनकुदेंदुकुमुदांभोजसन्निभाम् । । सारस्वतीं नमस्कृत्य क्रियते बालबोधिनी ॥१॥ प्रणम्य शंकरं नाथं त्रिदशानां जगद्गुरु । प्रक्रिया क्रियते यत्नादेषा बालबोधिनी ।।२।। 2732/14568 आख्यातवाद Opening : ॥ श्री जिनेशाय नमः॥ अथेति ॥ पदस्मृतस्य वैशेषिकशास्त्रप्रतिपादितस्य पदार्थस्योपेक्षा महेत्वप्रसंगः तथा च प्रसंगसंगत्याह ॥ प्रथेति ॥ पदार्थेति । पदार्थानां तत्त्वं पदार्थ तत्त्वं निरुप्यते शिरोमणिनेतिशेषा अर्थात् खण्ड केषांचित खण्डनमप्यायास्यति इति भावः ॥ Closing : वृक्षं त्यजति इत्यादी वृक्षवृत्तिविभागी मूलव्यापाराश्रयो विहग इत्यन्वयबोधः ॥ एवं जानातीत्यादौ प्राश्रयत्वे एव तिङ् शक्तिकल्पनात् । यथा करोतीत्यत्र कृत्याश्रयः कर्ता इत्युच्यते । तथा सर्वत्र धात्वर्थस्यापाराश्रय एव कर्ता इति गुरुमतं । वर्तमानत्वे संख्यायां चोभयंवादिसिद्ध व शक्ति । एतन्मतेत्वाश्रयत्वमिति गुरुमतं । अपीति । गुरुमतमपि वैयाकरणमतदूषणेन दूषितमिति बोद्धव्यं । तादृशेति । वर्तमानयत्नाननुभवस्याननुभवात् अनुपादेयं । नादरणीयमिति ॥ Colophon: समाप्तोयमाख्यातवादः ॥ रामेश्ववरभट्टाचार्याणां सन्निधौ पंडित हर्षनन्दनेन ॥ श्रीमदुग्रसेनपुरि । ग्रन्थाग्रम् १६०० ॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy