SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XHI (Appendix) 415 . 3070/17415 मुहूर्तमुक्तावली Opening : ॥ श्री गणेशाय नमः॥ श्रीशं श्रीहरसारदां गणपति ब्रह्मन्द्रनाकोकसान् श्रीसूर्यप्रमुखान् ग्रहानृषिगणान् भक्त्या नमस्कृत्य तान् । नानाग्रंथसमस्तसारमखिलानालोक्य सम्यग्धिया वक्ष्येहं निशुबोधनाय विस (श)दा मुहूर्तमुक्तावलिम् ॥१॥ Colophon: वेदद्रिनृपहायने शकमिवानंदाग्निबाणेदुवे मासश्वाश्विन सो (?) शुक्ल दशमी वारेंदुगोविंदमे ग्रंथोयं परिपूर्ण हरिहर भोज घनापा सुत गोपालसुत लक्ष्मीदासकविना पाठश्च राजेपुरे ॥७७।। इति श्री मुहूत्र्तमुक्तावलीसंपूर्ण । PostColophon: संवत् १८८८ मिति मिगसर बदि १० दिने मंगलवारे शहररंगपुर मध्ये सौभाग्यधर्मन लिपिकृतं ॥ स्वपठनार्थ ।। शुभं भवतु ॥ श्रीरस्तु ।। 3110/14686 जातक कर्म पद्धतिः Opening: - ॥६० ॥ श्रीगणेशाय नमः ।। नत्वेभास्यं गुरुमिनमुखान् खेचरान्मित्रसेनः कुर्वे प्रीत्यं खलु खगविदां पद्धति जातकोक्त्या । पूर्व वेद्यो जन्मसमयः साधितः शंकुयन्त्र: तत्कालीनाः स्फुटतरखगा लग्नमुख्यार्कभावाः ॥१॥ Closing : शकः खाश्विपंचेंदुहीनो १५२० ब्दसंघोंकगोंगान्धियुक्तो गताब्दाः कले म्यु: ४६६६ युगाब्ध्यभ्र रामो ३०४४ निता विक्रमान्दास्ततः पंच विश्वो १३५ नितास्युः शकाल्दाः ॥१५॥ पक्षेसिते मधौमासे पंचम्यामिदुजे दिने । मित्रः शिवयोगे च पद्धतिः पूर्णतामियात् ॥१६॥ .... इति श्री श्री मित्रसेनविरचितायां जातककर्मपद्धतौ दशांतदंशाध्यायः समाप्तः ॥७॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy