SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIII (Appendix) 387 Closing : उययमदो संतरिय फुरिय पयावपि सेवियं सुहयं । नमिमो विसमाइच्चस्स ठइय तेयस्सि निउरं वं ।।३।। सुयणो थुइ निरवेक्खो विवरीयं फलइ खलयण पसंसा । सज्जणखल निरविक्खं जहट्ठियारणं गुणाण नमो ॥४॥ परदेस देउला वासियाए असईए पेललिय पइयट्ठ। चोरं काउणपई कुरियाण समप्पिड भत्ता ॥१७३॥ जो महइ परस्सघणं कुप्पइ तस्सप्पणोणमग्गंतो। जो रक्खइ निययंचिय कुप्पइ तस्सेय विवरीयं ॥१७॥ गंभीरो भण्णोच्चिय स एस सरसत्तणेण अग्धविड । कइकित्तीए समुद्दोषणेय गाहाउलो को सो ॥१७५।। Colophon: महावादींद्र श्रीबप्पभद्रिसूरिकृतस्यसुभाषितकोशस्य द्वासप्तत्यधिकगाथाशतस्य ।।१।। समाप्ता टीका तारागणस्येति ॥छ।। शुभंभवतु ॥ कल्याणमस्तु ।। मथान श्लोक १००० संख्या ॥ Opening: 2585/14288 पाणिनीय-प्रयोयमुखम् ... ॥६०॥ श्री प्रहद्भयो नमः॥ प्रयोगमिच्छता ज्ञातुज्ञेयं कारकमादितः । संज्ञया षड्विधाभेदास्त्रयोविंशतिधा पुनः ॥१॥ तत्र पंचविधः कर्ता कर्म सप्तविघं भवेत् । करणं द्विविधं चैव संप्रदानं त्रिधा मतम् ॥२॥ Closing: अपादानं द्विधाचव तथाघारश्चतुर्विधः । करोति कारकं सर्व तत्स्वातन्त्र्य विवक्षया ॥३॥ शत यथा ॥ कटस्यकुर्वन्नित्येवमादि ॥ शानच् यथा ॥ कटस्य कू णइत्येवमादी समासो न सिध्यति इति । कथां पुराणेतिहासकाव्य नाटकादिष्वप्रसिद्धत्वात् ॥ Colophon: . इत्याचार्य श्रीधर्मकोतिविरचिता पाणिनीयप्रयोगमुखपुस्तकं पर्याप्तम् ॥ ।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy