SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ 386 Rajasthan Oriental Research Institute, Jodhpur (Bikaner-Oollection) लक्ष्मीकेलिनिकेतकांतविकसद्वक्त्रारविन्दस्फुरद्वाणीकनवचंचरीकचरुणीझंकारझात्कारिणीं। .. भोज प्राज्यकुलेज्यपल्वलभुवं राजीमती पद्मिनी हित्वा रेवत रत्न मंडनमभूय्यः सोस्तु नेमिश्रिये ।।५१।। इति वैराग्यफागः ॥ Colophon: Opening! . 2532/14322 कर्पूरमंजरी-पर्यायसहिता ॥५०॥ ॐ नमः श्री सरस्वत्यः ॥ . भदंभोंदु सरस्सई इ कइणो नंदतु वासाइणो अस्माणंपि परं पयद्ध वरावाणी छइल्लपिया। वच्होमी तह मागही फूरदृणो-सा किं च पंचालिया रीदीयाउ लिहंदु कव्व कुसला जुन्हं चऊरा इव ॥१॥ Colophon : -:. : भो वयस्स सा मरीऊ उल्लुल मंगलाई दिज्जंतु । हुदबहे लज्जा मोक्खोय कीरदु । इति तथा नाटयंति । राजा विवाहं निवत्यं सोत्साह यथार्ह सपरिजनो निःक्रान्त: एवं महारायेण सव्वाणं पच्चक्खंपरिणीदा कप्पूरमंजरी। सर्वे निष्क्रांता चतुर्थं जवनिकांतरं समाप्तं । छ । शिवमस्तु । छ । Post सं० १४६२ मार्गवदि ७ शनौ श्री पत्तनपुरेऽलेखि । छ । यथा दृष्टं • Colophon : लिखितं । छ । श्रीः॥ 2553117171 सुभाषितकोश-टीकासह ॥ ६० ॥ प्रई ॥ Opening: नत्वा सर्वविदं विरच्यते इयं टीकेतितारागणः कोशोयं परया प्रदोषविरहे या भाति कात्या यथा । अस्माभिः सुविविक्तवाक्यपवनरुत्सारयद्भिर्महा मोहाभोदततीर्जनस्य मनसिद्योम्नीवनीतेमजां ॥१॥ नंदउसच्छंदगई निम्मल पयपूरगा रचमहग्यो । जलहि पडिरुद्ध पसरो सुकईण सरस्सई पवहो ॥१॥ हिययाई सज्जणाणं रंजइ कसिणेइ खलयण सुहाई । सव्वं सुहासियंपि हुजाण नमो ताण सुकईण ॥२॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy