SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XII (4ppendix) 383 तपसा लब्धयो यस्य वश्यादास्यइवाऽभवन् । श्रीगौतमः समेतुष्ट्यादग्रणी गणधारिणाम् ॥७॥ यस्य नाम्नि निलीनेव कलेीताधु सद्गवि । ध्यातृणां सर्वकामाप्तेः स श्री कृष्णः मुनिमुंदे ॥८॥ कविस्तोमकृतोपास्तिर्जनता पापहारिणी । नालीकस्थितिरोचिष्णुः पुनीयान्मां सरस्वती ॥६॥ प्राप्तक्षायिक सम्यक्त्वाः श्रावकाः श्रेणिकादयः । भूयांसोऽपिबभूवांसः प्रभावाढ्याः प्रभावकाः ॥१०॥ अमारिकारकत्वेन तेषु स्तुत्योस्ति वस्तुतः । कुमारपालःक्ष्मापालो घाम्नाधिष्ण्येषु चन्द्रवत् ॥११॥ ततोऽस्य चरितं किंचिद् वच्म्यहं स्वपुपूषया । प्रेरितस्तद्गुणग्रामरामणीयकसंपदा ॥१२॥ न प्रावीन कवी न लीन यशसे नेदं युगीनं स्फुरद् । विद्वत्साम्यकृतेन चात्मधिषणाज्ञप्त्यै ममायंश्रमः ॥ Closing : श्री विक्रमनपात् द्विद्विमन्वब्देयमजायत । ग्रन्थः ससप्तत्रिशती षट्सहस्त्राण्यनुष्टुभां ॥७॥ यावत्द्योतयतः स्वदीधितिभरर्यावापृथिव्यांतरं । सूर्याचन्द्रमसौ निरस्ततमसो नित्यं प्रदीपाविव ।। तावत्तर्पयतादिदं नवसुधानिष्यंदवत् सुदरं।। पृथ्वीपालकुमारपाल चरितं चेतांसि पुण्यात्मनाम् ॥७॥ Colophon: इति श्रीकृष्णर्षीय ' श्रीजयसिंहसूरिविरचिते परमाईतश्रीकुमारपालभूपालचरिते महाकाव्येश्रीकुमारपाल स्वर्गगमन वर्णनोनाम दशमः सर्गः समाप्तः ॥६॥ सं० १४७८ वर्षे श्रावण वदि ११ भृगुदिने श्रीकुमारपालचरित्र पुरोहित हरीयाकेन लिखितं ॥ शुभं भवतु ।। कल्याणमस्तु । श्री॥ ६ ॥ ... Post colophon :
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy