SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ 382 Rajasthan Oriental Research Institute, Jodhpur (Bikaner-Collection) Postcolophon : श्रीमत्तपागच्छगगनसूर्यश्रीविजयदानसूरिन्द्र समभूत् । तत् संताने विबुधः श्रीगंगविजयाह्वः ।। तत्पादपद्मषट्पदः प्रवरा श्रीमेघविजय नाम । न समजायेतं कवीन्द्रा विमलचरणभूषितांगाः सन् ।२। तत्पादपभसेवी जयति श्री भारणविजय नाम । कीतिप्रतापगेहं सद्गीतार्थं विभूत ।३। तच्चरणकमलसेवीशिष्यो लक्ष्मीविजय इतिविदधेस्तबकार्थोयं गुरुकृते ये शान्तिचरितस्य ।४।। निधिग्रहभिः पयोधीन्दुसम्मितेवचल तृतीयाय लिखितं इदम् पुस्तकं शोधनीया पंडितः छन्द बुधौ । इति श्री शान्तिचरित्री सूत्रस्तवकार्थं संपूर्ण । सं० १८५८ वर्षे मिति वैशाख सुदि ६ दिने मुनि हीरविजय लि० ॥ ... स्तबके-संवत् १८५८ वर्षे मिति वैशाख सुदि ६ दिने टबार्थ लिखतां पं० धनविजयगरिण श्री राजगढ़नगर चतुर्मासि कृत श्री शांतिनाथचरित्र संपूर्ण । . Opening: 2456/14066 कुमारपालचरित्रम् ॥६०॥ महँ ॥ चिदानन्दककंदाय नमस्तस्मै परमात्मने । शिवश्री रमते यस्मिन् हंसीव सरसीरुहैः ॥१॥ श्रीनाभेयोजिनः सोद्यद्भुक्तिमुक्त्युपदेशतः । यः सतां दर्शयामास द्विविधामपिनिर्वृत्ति ॥२॥ अभ्रांतस्थितिरोचिष्णुः शश्वत् कौमुदमेधयन् । मृगलक्ष्म जिनाधीशस्तमस्तोमं निरस्यतु ॥३॥ कृष्णवर्णोऽपि यो ध्यातः पुष्णाति परमां श्रियम् । सोद्ध तकनिधिभूयाद्भूत्यै श्रीनेमिनायकः ॥४॥ प्रमादिवांतरे यस्य मूनि भाति परमाहः । स्फूर्जत्फणिमणिव्याजात् स श्रीपावः श्रियं क्रियात् ॥५॥ श्रीवीर: शिवतातिस्ताद्यस्यज्ज्ञानप्रभाकरः । मासीत्तमोपहत्वेन सतां सन्मार्गदर्शकः ॥६॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy