SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Catalogue of Saaskrit & Prakrit Manuscripts, Pt. XIII (Appen lit) 381 उत्सूत्रमत्रजातं यन्मतिमान्द्यादिभिः समग्र तत। संशोधयंतु बाढं बहुश्रुता मयि कृपां कृत्वा ॥५॥ यस्याः प्रसादतो भृशं गंभीरस्यापि समयसलिलनिधेः । पारं प्रयांति भव्याः श्रुतदेवी श्रेयसे सास्तु ॥६।। समाप्तेयं समयसारप्रकरणटोका ।।६।। शुभं भवतु ॥ ॥६॥ कल्याण मस्तु ॥६॥ Postcolophon संवत् १५५० वर्षे माघ सुदि १ बुधे लिख्यतं ॥६॥ 2297/17340 शान्तिनाथचरित्र-सस्तंबक ॥६०॥ श्रीशान्तिनाथाय नमः ॥ , Opening: . श्रेयोरत्नाकरोद्भतामहल्लक्ष्मीमुपास्महे । स्पृहयंति न के यस्य शेषश्रीविरताशयाः ।। वृषेण भाति यो ब्रह्म कृता लक्ष्म गते न वा । इत्यन्वर्थाय तस्मै श्रीऋषभस्वामिने नमः ।२। येऽन्तरंगारिषड्वर्गोपसर्गोग्रपरीख हैः । न जितास्तेऽजितस्वामिमुख्यानन्दं तु तीर्थया: ।३। कृतारिष्टतमः शान्तिश्चारुहेमतनुद्य तिः । प्रत्यादिष्टभवभ्रान्तिः श्रीशान्तिर्जयताज्जिनः ।४। गृहिवतोपमायस्य भवाः श्रोतृशुभावहाः । शान्तिनाथस्य तस्यैव चरित्र कीर्तयाम्यहं।। Closing: . इत्थं शांतिजिनेश्वरस्यमयका प्रोक्तो भवद्वादश। श्राद्धद्वादशसंख्यसद्वतकथा संलेखनाबंधुरः ।। सच्चक्रायुधनामधेयगणमत् व्याख्यानसंवद्धतो। व्याख्ये तं सकलं चरित्रमपि तं तस्यैव तीर्थेशतुः । यस्योपसर्गा स्मरणे प्रयांति विश्व यदीया स्वगुणा नमान्ति । यस्यांगलक्ष्मी कनकस्य कांतिः संघस्य शान्ति सकरोतु शान्तिः ।। इत्याचार्य श्री अजितप्रभसूरिविरचिते श्री शांतिनाथचरित्रे द्वादशभववर्णनोनाम षष्ठः प्रस्तावः समाप्ताः सर्व प्रन्थान ५००० ।। Colophon:
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy