SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 380 Rajasthan Oriental Research Institute, Jodhpur. (Bikaner Collection) धम्माउ हेम निपलो वमं जीवा समज्जिउ । -पुण्ण कम्मं भवे ठंति सुहा भासेण गम्विया ॥२॥ प्रत्थाउ पयर्ड चेव वह बंधाइ अं दुहं । लहंता किर दीसंति अज्जणे रक्खणे विप्र ॥३॥ लसंत सुखहे सरस पेरंत वीर सस्सय । कहं पसंस कामस्स जुता दुग्रइ हेड़णो ॥४॥ तम्हाणं त सुहं खीण समग्र दुह संतई। मोक्खं विप्र पसंसंति जरामरण वज्जिनं ॥५॥ लहंति तं पुणो सम्मत्ताणादिट्ठि चरित्रंड । पारा हि प्रांउ काऊरणं सव्व कम्म क्खयं जिग्रा॥६॥ तत्थ सव्वन्नु परुवि पाणंजह ट्ठिाणं तत्ताणं जे अव बोहे तं सम्मत्ताणं तिभस्यइ। तत्ताणि पुरण सत्त पसत्ताणि । तंजा ।। जीवा अजीवा० Closing : ततश्च जिनषाय मुक्तिगतये पयांति । तत्र जिनोक्तविधिमार्गेण गच्छंतीति जिन सप्रया: मोक्षमार्गाराधका इत्यर्थः अथवा ईषि गतिहिंसादर्शनेष्वितीसणसीषो हिंसा इकामस्तस्य इषिः संघी कृते ईषः कामबधः ततश्च जन च बद्धवत ईषाय कामधाय प्रयस्यति । प्रयततेवेति क्विपि प्रयसं जिनेष प्रयतो वा । अंत्य व्यंजनस्येति प्राकृते अंत्यव्यंजन लुक । स्मर पराभावनाधुक्ता इत्यर्थः ॥ तद्या देवानंदसमुन्नतिहेतवः । देवानंदसूरिनाम्नः स्वशिष्यस्य समुन्नतिकराःसंग्रहोपग्रहज्ञानादिप्रापणपदस्थापनप्रवणस्वगुरुप्रसाद. मूला हि शिष्यस्य सर्वापि गुणवृद्धिः ॥६॥ इति समयासारटीकायामाराधनाविराधनाफलनिरुपणोनाम दशमोध्यायः॥छः।। Colophon: श्रीपद्मप्रभगणधरपदपद्मद्वद्वराजहंस इमां । देवानंदो व्यतनुत टीकां स्वोपज्ञां समयसारस्य ॥१॥ संदृभ्य समयसारप्रकरणमेतत् सटीकमपि मया । यत्पुण्यं तेन भवत्वरिवलजनो जिनमतेभक्तः ॥२॥ अहंतः सिद्धाः साधुगणः केवलिमतस्तथा धर्मः । मंगलरूपोलोकोत्तमाः सदा संतु मे शरणम् ॥३॥ निधिरसयुग शशि १४६६ संख्ये वर्षे विक्रमनपात् । सहसि मासे शुक्ले त्रयोदश तिथौ सौम्य दिने पूरिटीकेयम् ॥४॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy