SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XIH (Appendix) 379 1946/13265 संग्रहणी-टीका ॥ श्रीवीराय नमः ॥ Opening : जयति नखरुचिरकांतिप्रहसितनतमघवामुकुटमणिकिरणः परमकरुणापरीतो विश्वज्ञाताजिनोवीरः ॥१।। नमतनिजबुद्धितेजः प्रतिहतनिःशेषकुमतघनतिमिरम् । जिनवचनेक निष्पन्न जिनभद्रगणिक्षमाश्रमणं ।।२।। यामकुरुत संग्रहरिण जिनभद्रगणिक्षमाश्रमण पूज्यः । तस्या गुरुपदेशेन सारतो वच्मि विवृतिमहम् ।।३॥ Closing : Colophon : प्रथतापकरणाभिहितार्थो विशिष्टश्रमणपर्याय प्राप्य सन् कृपया सर्वेषामासन्नीकृत इत्यात्मनोऽपराधस्थानमाशंक्याह । जडद्विमित्यादि ।। यत् उद्ध तश्रुतात् प्रज्ञापनादेः कालान्तरे प्राप्यं पूर्वाचार्यकृतं वा यदुद्ध तमथवास्य मत्पातळंतव्यं श्रुतार्थधरैस्तथैव श्रुतदेवतयेति ।। संग्रहण्या मते दोषाद् व्याख्याते भोयदन्यथा श्रुतथिनः समस्तं तत् क्षेतव्यं बालदोषवत् ॥ संग्रहरणे विवत्तिमिमां कृत्वायदवापि मलयगिरिगेड कुशलं तेन लभन्तां श्रुत्वाः सर्वेपि जिनवचनम् ।। इति श्रीमलयागिरिविरचिता संग्रहणी-टीका समाप्ताः ॥६॥ श्री जिनराजसूरिशिष्यश्रीजिनभद्रसूरिसुगुरुपदेशेन ॥ ६ ॥ ६ ॥ ६ ॥ . सं० १४८४ वर्षे शंखवालशाखायांऊकेशवंशीय तलपाटकपुरवास्तव्यं सा० देथा पुत्र सा० लखा सा० भादा सा० केल्हा सुश्रावकर्लेखिता विश्राणिता च श्रीकीतिरत्नाचार्यवर्याणां शिष्याय शान्तिरत्नगणये वाचनार्थ ।। ६॥ श्रीकीतिरत्नाचार्यमिश्राणां संसारिवर्गबांधव श्रीखरतर सा. लखा सा० भादा सा० केल्हाद्य : श्राद्धः सपरिवारः स्वपितृ सा० देथा मातृ देवलदेवी पुण्यार्थं ॥छः।। Postcolophon : Opening: . 1999/15700 समयसार-प्रकरण-सटीक ॥६० ॥ अहं॥ सव्वन्न् मोक्ख मक्खंति चउ व्वन मि उत्तमं । सुहं जउ तिवग्रम्मि दि8 एकति अंनहु ॥१॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy