SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ 378 Rajasthan Oriental Research Institute, Jodphur. (Bikaner-Collection) सरिराजानां श्रीजिनसिंहसूरियुतानां भूशक्रचक्रचचितचरणारविन्दमहाराजाधिराजमहाराजश्री रायसिहैः कुवर श्री दलपति प्रभृति परिवारयुतैः पुस्तकमिदं विहापितं । तैश्च ज्ञानवृद्धयर्थं श्रीविक्रमनगरे चित्कोशे स्थापितं शिष्यादिभिर्वा च्यमानमाचन्द्राक्कं चिरं नन्द्यात् ॥ श्रीः ॥ ६ ॥ शं । Opening : 1880/14533 न्यायावतार-सूत्रवृत्ति ॥६०॥ नमोविघ्नच्छिदे ।। चिन्मयप्रकृति यः सत्सभाजनभाजनम् । ____सासौ स्वायंभुवी शक्तिस्तात्प्रसन्ना सदा मम ।१। अथ ये तु समुच्चिता असमुच्चिताश्च न्यायास्तदर्थं यत्नः क्रियते यथा संख्यमनुदेशः समानाम् १ रलोः सावर्ण्यम् ० ..इति श्रीमत्खरतरगच्छाधिराजश्रीजिनहर्षसूरिशिष्यवाचकदयारत्नविरचितं न्यायावतार सूत्र संदर्भोऽयम् ।। प्रणम्य परमानन्ददायिनः परमेष्ठिनः । कुर्वे सारस्वती न्यायावतारे वृत्तिमुत्तमाम् ।। ज्योतिस्तर्कवरांबुजप्रकटनोद्यद्भास्करं सत्करं छन्दोलंकृतिभामुरद्युतिमयं प्रल्हादचूड़ामणिम् । शब्दांभोधिविशोधिबोधिललितोल्लासावदाता ति । श्रीमच्छ जिनहर्षसूरि सुगुरु वंदे तपागच्छपम् ।।२।। प्रथेह श्रीमत्सरस्वतीलब्धप्रतिष्ठः श्रीअनुभूतिस्वरूपाचार्य शिष्याः श्रीसारस्वतीप्रक्रियायां नवन्यायान् सूत्र एव सूत्रयंतिस्म अन्ये च व्याकरणान्तरंदृष्टा इदंज्ञापकादिस्पष्टा ये सन्ति ते सर्वेपि श्रीहेमाचार्यकृतवृहवृत्ति न्यायमंजूषादिन्यायशास्त्रसंग्रहदर्शनेन स्वसमुच्चिता असमुच्चिता इति कृत् संज्ञयार्थोद्धारः स्वोपजन्यायावतारस्य स्वमनोविनोदाय प्राचीनान्वचानप्रतान सारस्वतन्यायव्याख्यानरचनाऽदर्शनाविर्भूत श्रद्धा तेन व्याख्यो १ दाहरण २ ज्ञापका ३ ऽनित्यता ४ तद्ज्ञापक ५ पंचप्रकार रूप व्याख्ययास्यां न्यायरत्नावली नाम्न्यां मया व्याख्यायन्ते । तत्र सूत्रादौ प्रारीप्सित ग्रन्थस्य निविपरिसमाप्तये शिष्टाचारप्रतिपत्तयेऽभीष्टदेवतास्मरणसंपत्तये च मंगलमभीप्सुराह ॥ चिन्मयप्रकृतिर्भूयः०
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy