SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ 384 Rajasthan Oriental Research Institute, Jodhpur(Bikaner-Collection) . Opening 1 2509/14350 प्रियविलास ॥ ६० ॥ श्रीगुरुभ्यो नमः ॥ प्रणतमानसहंसनिवासिनी विबुधवांछितदानविलासिनी । विशदवर्णपदांबुसरस्वती मम मतिं वितनोतु सरस्वती ॥१॥ जयतु भागवत: करुणाकणः श्रुतपयोधिसमर्थकतावरणः। यदभिषंगितया जड़मानसे स्फुरति पद्यशतं समयेप्यहो ॥२॥ जयति काचिदनंतरसास्पदा गुणवती युवती रसनिम्नगा। यदुदके कुरुते रतिखेलनं स्मरमहीपतिरेत्य सुलीलया ॥३॥ Closing: पद्यानां शतमद्भ तामृतरसस्पर्द्धानिबद्धादरं । यत्र प्रेमनिबंधनं रसवतां शृगारधाराघरम् ॥ प्रय: काम विलासद: प्रियविलासाख्यो मया बरिणतो । ग्रंथोऽयं जयतात्सतां सुखकरः संशोधितः पंडितः ॥६६॥ यद्यप्यनेके रसभावबद्धाः ग्रथा निबद्धाः कविभिर्जयंति । ... . बालत्वलीलास्फुटदर्शनेन यास्यामि नो हास्यपदं बुधानां ।।१००॥ अनिशमिहयदीयाराजहंसीव कीतिः विमलजलधिजातः पंकजः प्रीतिमेति प्रणतनरवरेन्द्राः सच्चकोरद्विजेन्द्राः सुमतिविजयसंज्ञाः श्रेयसे सन्तु विज्ञा: ॥१०॥ नित्यं पदांबुजनमस्करणकतानः तेषां शिशुगुरुगुणस्तुति सावधानः । हर्षेण रामविजयो रसिकप्रियाणां संजीवनं प्रियविलासमिमंचकार: ॥१०२॥ इति श्रीमद्रामविजयविरचितः प्रियविलासाल्यो ग्रंथः समाप्तः । श्री संवत् १८३७ वर्षे मासोत्तममासे मार्गशीर्षशुक्लाश्रयोदश्यां दिने लिपिचक्रे ॥ श्रीः ।। 2525/14387 राक्षसकाव्यम्- 'सज्जनानन्ददायिनी' . टीकासहितम् ॥६०॥ ऐनमः ॥ श्री नाभिसूनवे नमः ॥ . कश्चिद्वनं बहुवनं विचरन् वयस्थो वश्यां वनात्मवदनां वनितां वनाद्री। Colophone Postcolophon! Opening
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy