SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 376 Rajasthan Oriental Research Institute, Jodhpur (Bikaner Collection) तेषां पत्कज मधुपाः सूरयो रत्नशेखराः । PostColophon : Opening : Closing : Colophon : सारं सूत्रात्समुद्धृत्य चक्रुः संबोध सप्तति | ३| त्रिभिर्विशेषकम् ॥७६॥ तेषामनुक्रमे रेनुः सूरीशाश्चन्द्र कीर्त्तयः । तेषां पट्ट े सुविख्याताः सूरयो नामकीर्त्तयः ॥ १ । तदीय पट्ट पाथोज प्रकाशे रविसंन्निभा । श्री हर्षकीत्ति सूरीन्द्रा राजंते जयिनो भृशं ॥ २ ॥ श्री मानकीति सूरिणां शिष्यं रमर कीर्तिभिः । सूरिभि: सुगमावृत्तिः कृता संबोधसप्ततिः ॥३॥ इति श्री संबोधसत्तरी वृत्ति संपूर्णा ॥ ग्रन्थां ८२२ ॥ यदक्षर परिभ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं कृपया शोध्यं संतो हि न तु ( सन्त्येव ) वत्सलाः ॥ १ ॥ 1647/13217 स्वप्नसप्तति-सटीका ।। ६० ।। ॐ नमो अर्हद्भ्यः । अधुना क्रियाविकलस्यापि भावस्य प्राधान्यं दर्शयन् दृष्टान्तमाहं ॥ किरिया विसुद्ध भावो पावक्खय छोउ । न हिविउहेणं नेणट्ठानाएण लोगामि ॥ १ ॥ L तदेवाह । जं सक्कइतं कीरइ जं च न सक्कइ तत्र लछहरणं । केवलि जिरोहि भरियं सद्दहमारणस्स सम्मत्तं । व्याख्या ॥ यच्छक्या ते सदनुष्ठानं केवल जिनैर्भणितं तद् निगूहित बलवीर्यैः क्रियते । यत्तु न शक्यते विशिष्ट घृति संह बने दिवि कलत्वेन तस्याश्रद्धानं तत्कारिष्वंतरंगो बहुमानः शुद्ध प्ररूपणं च । ततश्व वंश्रद्दधतः प्ररुपयतश्च सम्यक्त्वं सद्दर्शनं जिनैः प्रतिपादितमिति क्रिया संबंध: ।। ६ ।। ३५ ।। स्वप्नसप्तति टीका समाप्ता ॥ 1685/13374 कर्म ग्रन्थ ( बन्धस्वामित्व - षडशीति) सटीक ॥ ६० ॥ सम्यग् बंध स्वामित्वे । देशकं वद्धं मानमानम्य बंधस्वामित्वस्य व्याख्येयं लिख्यते किचित् ॥ इह स्वपरोपकाराय यथार्थाभिधानं स्वामित्व
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy