SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XIII. (Appendix) 377€ वाचंयमजननिकरे कोटीरसमाः समागमार्थज्ञाः । तच्छिष्यपद्ममंदिरगणिरर्थप्रदीपमिमम् ।। बालावबोधमकरोद् विबुध बोधायनिजकचिढ द्धय । यद्रशुद्धमत्रकिचित्तज्ज्ञः शोघ्यू घृणावद्भिः ।। सुगुणगणिकनकेसारो मेहाजल साघुसधुरिणमल्लौ । लिखन, सुशोधन : । कर्मण्येते , सहाय्य कर्तारः ।१०। विषम पदार्थः पूर्व साहहमारोपरोधतश्चक्रे । तत् एतहि समग्रडेभ्यर्थनयाऽलेखि साध्वीनां ॥११॥ वर्षे शशिबाणरसात्रिदृग्जमाने सहः सिते पक्षे । 'लक्ष्मीघस्रे - वारे ' गुरौ च पूर्णीकृतो ग्रन्थः ।१२। श्रेयोभूयोभूयात् ॥ , 1584/14142 संबोधसप्तति-सवृतिः Opening : ॥६०॥ श्री वीतरागाय नमः ।। नत्वां तं श्री महावीरं यत्पाद द्वय पूजने । ' "प्रात्मानं व्यधात्मन्ये सहस्त्र करम पुमान् ।१।" प्रणम्य सारदा देवी मानकीति गुरु गरिन् । । वक्ष्ये संबोधसप्तत्याष्ठीकां मत्यनुसारिणीं ॥२॥ cine . १ यः संवेगमना: संवेरां वैराग्यं मोक्षाभिषो वा मनसि यस्य स संवेगमना: सन संबोधसप्तति । संबोधस्य सप्तति संख्याका गाथा यो' भव्य जीव पठति भणति । उपलक्षणत्वात् पाठयति शृणोति च • स भव्य जीव । श्रीमजगत् शेखरस्थानं । श्रियायुक्तं जगत्शेखरं । जगत् श्चतुर्दश रक्षात्मक लोकस्य शेखर रूपं मुकुटोपमं यत् स्थान मुक्ति श्री जगत् शेखर स्थानं लभते प्राप्नोति । Colop! on : श्रीमन्नागपुरीयाह्व तपोगण कजारुणाः । ज्ञानपीयूष पूर्णागाः सूरीन्द्रा जयशेखराः ।। तेषां पट्ट गुणरम्या वज्रसेनाह्वसूरयः ।। ततः श्रीहेम पुण्डाख्या प्रासन सूरि पुरन्दराः ।।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy