SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 366 Rajasthan Oriental Research Institute, Jodhpur. (Bikaner-Collection) उपाध्याय जी श्री १०३ श्री जयमाणिक्यजी गणि तत्शिष्य वाचनाचार्यजी श्री १०२ श्री विद्या प्रियजीगणि तत्शिष्य वा. रत्ननिधान गरिण तत्शिष्य पं. हर्षधर्म मुनि सहितेन लिखिता। श्री कोटानगरे चतुर्मासिकस्थितेन । । श्रीरस्तुः ।। ह्रीं कल्याणमस्तुः । शुभं भवतु । श्रीः । 390/13116 आवश्यकसूत्रम्-सवृत्तिः 'वृहद्' ॥ ॐ नमो वीतरागाय ।। Opening: Closing: प्रणिपत्यजिनवरेन्द्र वीरं श्रुतदेवतां गुरुन्साधून् । आवश्यकस्य विवृत्ति गुरुपदेशादहं वक्ष्ये ॥१॥ यद्यपि मया तथान्यः कृतास्य विवृतिस्तथापि सक्षेपान् । तद् चिसत्वानुग्रहहेतोः क्रियते प्रयासोऽयं ।।२।। __ सन्वेसिपि गाहा व्या. सर्वेषामिति मूलनयानां अपि शब्दात्तद्भदानां च नयानां द्रव्यास्तिकादिनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एवमुभयमेवानपेक्ष्यमित्यादि रूपां अथवा नामादिनां नयानां कः कं साधुमिच्छतीत्यादि रूपानिशम्य श्रुत्वा तत्सर्वनय विशुद्ध सर्वनयसम्मत्त वचनं यच्चरणगुणस्थितः साधुः यस्मात्सर्वनया एवं भावनिक्षेपमिच्छंतीति गाथार्थः छः शिष्यहितायां प्रत्याख्यानविवरण समाप्तं ।।.. Colophon: व्याख्यायाध्ययनमिदं यदवाप्तमिह मया कुशलं शुद्ध प्रत्याख्यानं लभतां भव्यो जनस्तेन ।छः । समाप्तावेयं शिष्य हितानामावश्यक टीका ॥ कृति : सितांबराचाय जिनभट निगदानुसारिणो विद्याधरकुलतिलकाचार्य जिनदत्तशिष्यस्य धर्मतो जाइणी महत्तरासूनोरल्पमतेराचार्यहरिभद्रस्य यदिहोत्सूत्रमज्ञानाद् व्याख्यातं तद्बहुश्रुतः क्षतव्य कस्य सन्मोहः छद्मस्थ न जायते यजित विरचय तासू बोध्यां पुण्यं मयावश्यकाशास्त्रटीकां भवे भवे तेन ममैव भूया भया जिनोक्तेसुमतेप्रयासः अन्यच्च संत्यज्य समस्त सत्वामात्मयं दुःखं भव बीजभूत सुखात्मक मुक्तिपदावह च सवंत्र माध्यस्थमवाप्नवत् ॥छः।। समाप्त । चेयं प्रावश्यक टीका ।। द्वाविंशति सहस्त्राणि तथा पचशतानि च अनुष्टुप् छदसां मानमस्या उद्देशतः कृतं ।। Opening: 405/13048 उत्तराध्ययनसूत्रम्-सवृत्तिः ॥६०॥ श्री गुरुभ्योनमः ॥ श्रीवर्तमानजिनराजगुरुक्रमाब्ज, विद्वन्मन: कुमुदबोधनपावणब्जं ।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy