SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. Xiji (Appendix) 367 प्रीत्या प्रणामविषयं प्रयतो विधाय, वागीश्वरी च निजचेतसि संनिधाय ॥१॥ श्रीगौतमादिगणभृन्निवहं प्रणुत्य, जम्बूगुरुप्रमुखपूर्वधराञ्च सर्वान् । अन्यानपि श्रुतधरान् जिनभद्रसूरीन्, स्वीयान् गुरूञ्च समयांबुधिलब्धपारान् ॥२॥ श्रीउत्तराध्ययनसूत्रसमासवृत्ति, स्पष्टकपाठविवृति प्रगुणां प्रकुर्वे । नानार्थ-साथ महतीरुपजीव्यटीका, श्रीतार्थलीन भव कोपचिकीर्षयाहं ॥३॥ Closing: गुरुणां प्रसादश्चित्तप्रसन्नता गुरुप्रसादस्तस्माद्ध तोरधीयेत पठेन्नत्वेतदध्ययनयोग्यतावाप्तौ प्रमादं कुर्यादितिभावः। एतेनाध्ययनार्थिना हि गुरवोऽवश्यं प्रसादनीयास्तदधीनत्वात्तस्येति इति । परिसमाप्तो ब्रवीमीति गणधरोपदेशेनेति । . Colophon: _इति श्रीखरतरगच्छाधिराज श्रीजिनभद्रसूरिशिष्यश्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थ सिद्धौ श्रीउत्तराध्ययनटीकायां जीवाजीवविभक्ति नामक षड्त्रशिमध्ययनं समाप्तं ।। PostColophon: संवत् १५३६ वर्षे महामांगल्यप्रदे कार्तिकमासे शुक्लपक्षे सप्तम्यां भृगुदिने श्रवणनक्षत्रे कुसपुरिशुभस्थाने लिपिकृतं उदेचन्दर्षिणा श्रीगुरुणा गुरुदासप्रसादेन । शुभं भूयात् कल्याणमस्तु लेखकपाठकयोः ॥. अथोपशमभारतीदमदयाभिरभ्यचिंता स्तदीय पदमद्भत समधिगम्य भाग्योदयात् । जयंति विधिनागणं समनुशासयंतो युग । प्रधानचरितागमाजिनसमुद्रसूरीश्वराः ।१५। तेष्वन्वहं विजयते नवराजिषूपाध्यायाग्रणी: कमलसंयम एषसोऽहं । अंभोधिवारिनिधिबाणशशांकवर्षे श्रीउत्तराध्ययनवृत्तिमिमांचकार: ॥१६॥ साहाय्यमत्रचक्र: श्रीमन्मुनिमेरुवाचकाधुर्यः । यत्किचिदिहोत्सूत्र तत् शोध्यं श्रुतधरैः सकृपः ॥१७॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy