SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XIII ( Appendix) 365 प्रत्यक्षरं निरुप्यास्या ग्रन्थमानं विनिश्चितं । अनुष्टुभां सहस्राणि चत्वा रिद्विशतानि च ।। छः || PostColophonic : Colophon : अहिल्लपुरे ग्रन्थो लिखितो नागशम्मेण: । शिवाथं गच्छ हेतवे ॥ छः॥ विदुसां त्रिविक्रमण प्राग्वाटविपुलवंशे प्रपन्नजन्मामहेभ्य जनमान्यः । देवकुलपाटकाह्वय पुरकृतवसतिर्जगत्ख्यातः ॥ १ ॥ श्रद्धालुरभयपालः श्राद्धोव्यवहारि पुरुषधौरेयः । तस्य प्रिया गुणवती सुरूपलक्ष्मी रहिवदेवी ॥२॥ तनयत्रितयमजायत तया यशः पूर-पूरित दिगंतं । भः पूर्वोप्यपूर्व एवाद्भ ुत गुणौघैः ||३|| अपरः समरसिंहश्च स्वचित्तसंप्रीणिता थिजनचित्तः । तृतीयस्तु रामसिंहः प्रवरणः सद्धर्मनिर्माणे ||४|| तेषुश्री देवगुरुप्रभूतभक्त्या गुणार्जन परेण · श्रीदानतीर्थयात्रासंघाच्चप्रमुखपुण्यकृता ॥ ५ रामसिंहा येन च सप्ताक्षत्री समुप्त वित्तेन । पत्नी ललितादेवी सुत पासड श्रखयराजादि ||६|| प्रौढ़ कुटुंबं दधता श्रीज्ञानाराधनाय बहुभक्तेः । श्री सोमसुन्दर गुरुत्तम प्रधानोपदेशाच्च ||७|| ज्ञाताधर्मकथांग श्रीमद्विपाकश्रुतांग सवृत्ती । लेखयतासो ग्रहवसुमनुमितवर्षे लेखितास्ति ||८|| विदुर पुरंदर मुनिजनवृन्देन प्रतिदिनं वाच्यमाना । श्रीज्ञानकोशमध्ये जयतादियमति चिरकालं ॥ ६ ॥ इति प्रशस्ति वृत्तानि ॥छः ॥ 281/13137 कल्पसूत्रम् संवत् १८८० वर्षे मिति भाद्रवावदि १० दिने श्रादित्यवारे श्री वृहत्खरतर भट्टारकगच्छे जं. यु. प्र भ श्री १०८ श्री श्री जिनहर्षसूरिजी सूरीश्वर विजयराज्ये श्रीमंडलाचाय्यंजी श्री १०८ श्री श्री कीतिरत्नसूरिजी तस्य शाखा परंपरायां उपाध्यायजी श्री १०५ श्री ललितकीर्तिजी गरिण तत्परंपरायां वाचनाचार्य्यजी श्री १०४ श्री जिनजयजी गरिण तत्शिष्य
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy