________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt. XIII ( Appendix) 365
प्रत्यक्षरं निरुप्यास्या ग्रन्थमानं विनिश्चितं । अनुष्टुभां सहस्राणि चत्वा रिद्विशतानि च ।। छः ||
PostColophonic :
Colophon :
अहिल्लपुरे ग्रन्थो लिखितो नागशम्मेण: । शिवाथं गच्छ हेतवे ॥ छः॥
विदुसां त्रिविक्रमण
प्राग्वाटविपुलवंशे प्रपन्नजन्मामहेभ्य जनमान्यः । देवकुलपाटकाह्वय पुरकृतवसतिर्जगत्ख्यातः ॥ १ ॥ श्रद्धालुरभयपालः श्राद्धोव्यवहारि पुरुषधौरेयः ।
तस्य प्रिया गुणवती सुरूपलक्ष्मी रहिवदेवी ॥२॥ तनयत्रितयमजायत तया यशः पूर-पूरित दिगंतं ।
भः पूर्वोप्यपूर्व एवाद्भ ुत गुणौघैः ||३|| अपरः समरसिंहश्च स्वचित्तसंप्रीणिता थिजनचित्तः ।
तृतीयस्तु रामसिंहः प्रवरणः सद्धर्मनिर्माणे ||४|| तेषुश्री देवगुरुप्रभूतभक्त्या गुणार्जन परेण ·
श्रीदानतीर्थयात्रासंघाच्चप्रमुखपुण्यकृता ॥ ५
रामसिंहा येन च सप्ताक्षत्री समुप्त वित्तेन ।
पत्नी ललितादेवी सुत पासड श्रखयराजादि ||६|| प्रौढ़ कुटुंबं दधता श्रीज्ञानाराधनाय बहुभक्तेः ।
श्री सोमसुन्दर गुरुत्तम प्रधानोपदेशाच्च ||७|| ज्ञाताधर्मकथांग श्रीमद्विपाकश्रुतांग सवृत्ती ।
लेखयतासो ग्रहवसुमनुमितवर्षे लेखितास्ति ||८|| विदुर पुरंदर मुनिजनवृन्देन प्रतिदिनं वाच्यमाना ।
श्रीज्ञानकोशमध्ये जयतादियमति चिरकालं ॥ ६ ॥ इति प्रशस्ति वृत्तानि ॥छः ॥
281/13137 कल्पसूत्रम्
संवत् १८८० वर्षे मिति भाद्रवावदि १० दिने श्रादित्यवारे श्री वृहत्खरतर भट्टारकगच्छे जं. यु. प्र भ श्री १०८ श्री श्री जिनहर्षसूरिजी सूरीश्वर विजयराज्ये श्रीमंडलाचाय्यंजी श्री १०८ श्री श्री कीतिरत्नसूरिजी तस्य शाखा परंपरायां उपाध्यायजी श्री १०५ श्री ललितकीर्तिजी गरिण तत्परंपरायां वाचनाचार्य्यजी श्री १०४ श्री जिनजयजी गरिण तत्शिष्य