SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ 364 Rajasthan Oriental Research Institute, Jodhpur. (Bikaner Collection) सा तथा निर्विनवरा । अतएव वरकवजितेति शेष सूत्र - समाप्त द्वितीय श्रुतस्कन्धः ||६|| समाप्ता चेयं ज्ञाताधर्मकथाप्रदेश टीकेति । छः।। Colophonic : नमः श्रीवर्द्धमानाय । श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै सहायेभ्यो नमोनमः ॥ इह हि गमनिकार्थं यन्मयाभ्यूहयोक्त किमपिसमयहीनं तद्विशोध्यं सुधीभिः । नहि भवति विधेया सर्वथास्मिन्नुपेक्षा दयित जिनमतानांतायिनांचांगिवर्गे ॥ १ ॥ परेषां तुर्लक्षा भवति हि विवक्षास्फुटमिदं, विशेषाद् वृद्धानामतुलवचनज्ञानमहसां । निरान्नायाधीभिः पुनरतितरां मादृशजनस्ततः शास्त्रार्थे मे वचनमनघं दुर्लभमिह || २ || ततः सिद्धान्ततत्वज्ञैः स्वयमूह्य ं सयत्नतः । न पुनरस्मदाख्यात एव ग्राह्यो नियोगतः ॥ ३ ॥ तथा यन्मास्तु मे पापं संघमभ्युपजीवनात् वृद्धमत्यनुसारत्वाद्धितार्थं प्रवृत्तितः ॥ ४ ॥ तथा हि किमपि स्फुटीकृतमिह स्फुटेत्यर्थत: सकष्टमतिदेशतो विविधवाचनातोपि यत् । समर्थपदसंश्रयाद्विगुण पुस्तकेभ्योपि यत् । परात्महितहेतवेऽभिनिवेशितचेतसा ॥५॥ यो जैनाभिमतं प्रमाणमनघं व्युत्पादयां चक्रिवान्, प्रस्थान विविधैनिरस्य निखिलं बौद्धादि संबंधि तत् । नाना वृत्तिकथा कथा पथमतिक्रान्तं च चक्रे तपो, नि:संबंधविहारमप्रतिहतं शास्त्रानुसारात्तथा ॥ ६ ॥ तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनस्तबंधोरपि बुद्धिसागर इति ख्यातस्य सुरेर्भुवि । छंदोबद्ध निबद्धबंधुरवचः शब्दा दिसलक्ष्मणः श्रीसविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ||७|| शिष्येणा भयदेवाख्यसूरिणा विवृतिः कृता । ज्ञाताघकथांगस्य श्रुतभक्त्या समासतः ||5|| निर्वृ तक कुल नभस्थलचंद्रद्रोणाख्यसूरिमुख्येन । पंडित गणेन गुणवत्प्रियेण संशोधिताचेयं । एकादशसुतेष्वथ विशत्यधिकेषु संविक्रमसमानां । अरंग हिल्लपाटनगरे विजयदशम्यां च सिद्ध यं ॥ १ ॥ छः ॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy