SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XII (Appendix) 363 70/14558 संक्षिप्तवेदान्तसार-प्रक्रिया-बालप्रबोधिनी Opening : ॥ श्री गुरुपरमात्मनेनमः ।। सच्चित्सुखानंदमयं भवौषधबुद्धिप्रदं शुद्धिकरं विमुक्तिदं । बुद्धयादिसर्वेन्द्रियचालकं परं श्रीरामचन्द्रं शरणं व्रजाम्यहं ॥१॥ स्वस्वरूपप्रदातारं सच्चिदानन्दसंज्ञितं । तं गुरु शरणं यामि येन विस्मारितं जगत् ।।२।। इह खलु साक्षात्परंपरया वा सर्वानेव जोवान्समुद्दिधीर्ष या नात्मभ्यो विवेकेनात्मज्ञानप्रतिपादनाय यथामितशास्त्रानुसारेणैवसंक्षेपतो बालप्रबोधिनी कुर्वे॥ Closing : इत्थं तु राजविद्या राजविद्य ति भगवतो कृत्यत्वात् । अथ शठानामश्रद्दधानानां नास्तिकानामुत्पथगामिनां एतेषां नैव प्रकाशयेत् ।। यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ । यस्यैते कथितार्थाः प्रकाशंते महात्मनः ।। इति श्रुतेः ।। क्रियाद्वतं न कर्त्तव्यं भावद्वतं सदाकुरु । अद्वतं त्रिषु लोकेषु नातं गुरुणा सह ।। गुरुणानुगृहीतेन बालानां भ्रान्तिनाशिनी। रामचन्द्र ण मुनिना कृता बालप्रबोधिनी ।। इति संक्षिप्तवेदान्तसारप्रक्रियायां बालप्रबोधिनी समाप्ता ।। PostColophon : । लिखितं दयालुदासेन स्वात्मपठनार्थं । लेखकपाठकयोः शुभमस्तु श्री परमात्मने नमः ।। Opening : 140/12958 ज्ञाताधर्मकथाङ्गसूत्रवृत्ति ॥६०।। ॐ नमो जिनागमाय ।। नत्वा श्रीमन्महावीरं प्राप्त्याऽन्यग्रन्थवीक्षितः । ज्ञाताधर्मकथांगस्यानुयोगः कश्चिदुच्यते ॥ तत्र मंगलादिर्वचः स्थानान्तरादवसेय: केवलमनुयोगद्वारविशेषस्योपक्रमस्य .. प्रतिभेदरूपं प्रक्रान्तशास्त्रस्य वीरजिनवरेंद्रापेक्षयार्थतः । वृहतीवयसासैव वृहत्वादपरिणीतत्वात्वृहत्कुमारी जीर्णा शरीरग्रहणात् । वृद्धत्यर्थः । सैव जीर्णत्वापरिणीतत्वाभ्यां जीर्णकुमारी जीर्णत्वा शरीरत्वादेव पतित पुनस्तनी अवनतिगतनितंबदेशवक्षोजानिर्विन्नावराः परिणेतारो यस्याः Closing :
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy