SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIII (Appendix) 361 विमतं सकर्तृकं कार्यत्वात् । इत्यादीश्वरानुमा निरूपादित्वाद् विमत विकर्तृकं शरीराजन्यत्वात् । इत्यादि प्रतिपक्षानुमानं सोपाधिकमिति प्रतिपादयितुमारम्यते । तत्रोपाधिलक्षणं ताच्चित्यते । Closing: - केवलसाध्यव्यापका: केवलसाध्याव्याप्या: केवलसाधनाव्यापकाः केवलसाध्यव्यापकत्वेसति साधनाव्यापका: केवलसाध्यव्याप्यत्वेसति साधनाव्यापका इति । तत्राद्यपक्षो यथा सामान्यवत्वे सत्यस्मदादिबाह्य न्द्रियग्राह्यत्वात् । इत्यादिना अभितत्वानुमाने कृतत्वादयः द्वितीयोदाहरणं तु । तस्मिन्नेवानुमाने सावयवत्वादयः यद्वाशब्दोभिधेयः गुणवत्वादित्यादी सत्तायोगित्वादयः तृतीयोदाहरणं तु । कृतकत्वादावेव सामान्यवत्वेसति इत्यादयः चतुर्थोदाहरणं तु । कृतकत्वानुमाने अश्रावणत्वात् पंचमोदाहरणंतु । शब्दोभिधेयः प्रेमयत्वादि....गुणत्वादय: पक्षेतरत्वमपिचयंपक्षएवापतितं............भास एवं साभासा उपाधिभेदानिरूपिताः । ............ त्युपाधिदर्पण तृतीयः परिच्छेद: ।।ल:॥३॥ 51/16741 सद्राद्धान्तमुक्ताहारः Opening : ॥ ६० ।। श्रीगुरवेनमः ।। कालिन्दीन्दीवर श्यामं । कलिन्दतनयांकितम् । रक्तारविन्दनयनं । नवीमि यदुनन्दनम् ॥१॥ कणभोजनशास्त्रपारगः। कपटाभीरनमस्क्रियापरः । बलभद्रकृपावलम्बनो । विजयश्रीतनुसंभवस्तनोति ।।२।। उद्दिष्टा भाष्यक; ये । तेषां वैधर्म्य मुच्यते । भावादभावाद्ग्रन्थेस्मिन् । पद्मनाभेन धीमता ॥३॥ Closing : प्रभावत्वमखण्डं स्यादत्यन्ताभावताद्यपि । अन्यथात्माश्रयादिः स्यादिति काणादपद्धति: ॥७॥ अक्षयवटदलशयनं दुरितक्षयकारणं परं तेजः । नरकासुरबलवारणमधुना मधुवारणं नौमि ।।८।। सज्जरावणतनूजगजनं लक्षजन्मकृत पापभंजनम् । रामचन्द्रमनसोतिरंजनं नौमि तं सुखविपूरितांजनम् ।।१।। Colophon : इति श्रीमिश्रबलभद्रात्मज श्रीविजयतनूजसर्वशास्त्रारविंद प्रद्योतन भट्टाचार्यकृती सद्राद्धांतमुक्ता(हा)रः समाप्तः ।। संवत् १६४० वर्षे श्रीमदलपुरवरे लिपिकृतोयं ग्रन्थः । श्रीः । Post-colophon :
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy