SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ APPENDIX (Extracts from important Manuscripts) 20/16729 तर्कभाषा Opening : ॥ ॐ नमो वीतरागाय ॥ गुरुं प्रणम्य लोकेशं शिशूनामल्पमेधसाम् । धर्मकीत्तिमतं श्रोतु तर्कभाषा प्रकाश्यते ।। इह प्रेक्षापूर्वकारिणोथिजना सर्वपुरुषार्थसिद्धिनिमित्तं प्रमाणमनुसरन्ति इति प्रमाणमादी व्युत्पाद्यते । प्रमाणं सम्यग्ज्ञानमपूर्वगोचरं । प्रमीयतेऽर्थोऽनेनेति प्रमागम् । तदेव सम्यगज्ञानं संदेहविपर्यासदोषरहितत्वात् अविसंवादकं ज्ञानं लोके सम्यग्ज्ञानमभिधीयते । न च संशयविपर्ययज्ञानयोरविसंवादकत्वमस्ति । यथा-स्थाणुर्वापुरुषोवेति ज्ञानस्य । मरीचिका वा जलज्ञानस्य अपूर्वो गोचरोस्येत्यपूर्वगोचरम् । गोचरो विषयो घटादिः ।। यत्र हि लोकस्य बाह्योर्थव्यवहारस्तदेव साकारवादिनो ज्ञानम् । ततोय. तस्य बहिर्भावे भावबाधकं तदेवान्तर्भावेपोति बाधकेन हि स्थूलमेकमनेकं च परमारणुरूपमपोद्यते । विज्ञानात्मकश्चायमाकारो यद्येकः स्थूलो यदिवानेक: परमाणुशोभिन्न उभगथापि बाह्यार्थभाविदूषणमशक्यमुद्वर्तुम् नहि तद्विज्ञानं बहिर्भावनिबन्धनम् । दूषणं येन तदभावेन भवेत् । मूतं निमित्त बाधकं ना. मूर्त विज्ञानात्मनीत्यपि निःसारम् । साकारतायां ज्ञानस्यापिमूर्त्तत्वात् । अयमेव हि देश चित्तानामाकारो मूत्तिरिति ।।छः।। Closing: Colophon: श्रीमद्राजजगद्दलविहारीयमहायतिभिक्षुमोक्षाकरगुप्त विरचितायां तर्कभाषायां परार्थानुमानपरिच्छेद: समाप्तः । छः।। तक्कभाषामिमां कृत्वा पुण्य. मासादि यन्मया । तेन पुण्येन लोकोयं बुद्धत्वमधिगच्छतु ॥छः।। ग्रंथान।। ८४० ।। ॥छः।।श्री:॥१॥ 23/16742 उपाधिदर्पणम् Opening : ॥ ६० ॥ प्रणम्य चरणांभोजयुगलं जगदीणितुः । उपाधिवार्तिकं कुर्व परमेश्वरसिद्धये ।।१।।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy